Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टोका विवि- घन्यहादशवर्षहादशमासदादशपदसंलेखनः अनिदानो निदानरहितः, नहिऊण वितर्का विचार्य मति तत्कालोत्पन्नां बुधिमुत्तरकालनाविनी सूक्ष्मार्थपर्यालोचिकां पश्चाद् विचारणानंतरं दलितकषायो मर्दितसंपरायः सन सद्यो जटिति मरणं पंडितमरणं प्रतीचाम्यंगीकरोमीत्यर्थः ॥ १०॥ ये प्रस्तावेऽपरिकर्मिता वा अनशनं प्रतिपद्यते तेषामपायमाह-अकं अकांडे प्रस्तावेऽनवसरे ये आराधनां कुर्वति चिरं प्रऋतं नावितकालं परिकर्मित आत्मा यैस्ते चिरन्नाविताः कृतानवसराराधना अ. कृतयोगाराधनाः पुरुषा मरणदेशकाटो मरणसमये पूर्वकृतकर्मपरिभावनातश्च प्राक्तनकर्मविपाकोद. यतः पश्चात्प्रतिपतंति निदानादि कुर्वति ॥ ११॥ गुरूपदेशमाह तम्हा० तस्मात्कारणाचकवे. ध्यं राधावेध्यं सकारण राज्यादिलाभकृते केनापि सुरेंडदत्तकल्पेन राजपुत्रेण साध्यते, एवं त्वयापि चंद्रकवेध्यमिव चंडकवेध्यमनशनं सकारणं स्वर्गापवर्गकलानकृते नदययुक्तेन सावधानेन सा. ध्यमित्यर्थः, तर्हि कथं साध्यते जीवोऽविरहगुणः अमुक्तझानदर्शनचारित्रगुणः कर्तव्य श्यर्थः, मो. दमार्गे ॥ ५॥ बाहिर० बाह्ययोगैर्वाह्यसंबंधैर्गोपकरणादिभिर्विरहितो वियुक्तः, अभ्यंतरध्यानयोगे जिणसाहुगुणकित्तण' श्यादि, अमीणोत्ति आश्रितस्तथा कर्तव्य श्यध्याहारः, यथा तस्मि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78