________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि-| मुनीवेदितं वदित्वा महावीरं. कुशलो मोदस्तमनुवनातीत्येवंशीलं कुशलानुबंधिबंधुरं मनोझंअध्यः |
यनं शास्त्रं कीर्तयिष्यामि ॥ ॥ अध्ययनार्थाधिकारानाह–चन० चतुर्णी अर्हत्मिसाधुधर्माणां शरणंगमनं चतुःशरणगमनं १ उष्टं कृतं कृतं, तस्य गर्दा गुरुसादिकमात्मदोषकथनं २ शोननं कृतं सुकृतं, तस्यानुमोदना, नव्यं मयैतत्कृतं ३ चः समुच्चये. एषोऽयं यो नणितुमारब्धो गणस्त्रयाणां समुदायः, अनवरतं सततं कर्तव्यो नुसरणीयः कुशलो मोदस्तस्य हेतुः कारणमिति कृत्वा ॥ ॥ १० ॥ प्रथमाधिकारमाह-अरि० अर्हतः सिघाः माधवः केवलिकथितसुखावहो धर्मः, एते च. त्वारश्चतुर्गति हरंतीति सिलदाणपंचमगतिप्रापणेन चतुर्गतिहरणा यस्मादित्यर्थः, शरणं लानते धन्यः सुकृतकर्मा एतान् ॥ ११ ॥ विविधानेतानाह–अह अथ शरणं प्रतिपत्ता चतुर्विधसंघस्य अ. न्यतमो जीवः, जिनेषु नक्तिर्जिननक्तिस्तस्या जरस्तस्माकिनभक्तिभरादुदयं गबन योऽसौ रोमांचः स एव कंचुको रोमांचकंचुकः, तेन करालोतरंगशत्रूणांनीषणः प्रहर्षात् यत्रणतं प्रणामस्तेनोन्मि | अं व्याकुलं यथानवत्येवं शीर्षे मस्तके कृतांजलिः कृतकरकुद्मलः सन भणति ॥ ११ ।। तमाथाद| शकेनाह-राग० द्रव्यन्नावचेदाद् द्विधा रागः, तत्र द्रव्यरागो हरिद्रादिः, नावरागस्त्रिधा दृष्टिरागो
For Private and Personal Use Only