Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| शुको महामुकुटो न तु सुवर्णादिमुकुटस्तस्याभिमानानुरागादिवृधिहेतुत्वेन कर्ममलोपचयकारित्वाबोका त्, उल्लहतरो विसुद्यो-विसुठो तो महामुन्डोत्ति पाठांतरे त्वेवं व्याख्या-संघमुकुटः सेंडाणा मपि देवानां लनतरः, क सदेवेति प्राग्वत्, विशुधः कर्ममलापगमनात् . ततः संघमुकुटादन्यो महानपि मुकुटः सुवर्णादिकृतोऽविशुध एवाभिमानादिहेतुत्वेन कर्मोपचयकारित्वात् ॥ १७ ॥ डनं० लोग चंद० दह्यतापि ग्रीष्मे कालमरणशिलाकायां कवल्लत्ति मंझकपचनिका. सूर्येणेव तपःकिरण सहस्रप्रचंडेन, चंजेणेव सौम्यलेश्याचंद्रिकान्यधिकेन कषायलोकविजयं कुर्वता ध्यानोपयोगयुक्तवि तेन विभूतिमता चित्रेण चित्रनाम्ना प्रसिध्नान्येन महर्षिणा चंद्रकवेध्यं राधावेधनं फुर्लभं लब्धं केवलसदृशं केवलज्ञानरूपं समानत्ति केवलज्ञानेन सममायुः परिदोणं उत्तमलेश्यानुगतः ॥१५॥ यावत् ॥ २१ ॥ एवं पूर्वोक्तप्रकारेण मयाभिष्टुताः स्तुताः संस्तारकगजेंडमारूढाः संतः सुसम० न. रेंडा हि प्रौढगजेंद्रस्कंधमारोहंति, सुखस्य मुक्तिसुखस्य शुभस्य वा संक्रांतिं संसारःखाहानिःसृत्य प्राप्तिं मम ददतु ॥ १२५ ॥ इति श्रीसंस्तारकप्रकीर्णकावचूरिः समाप्ता, कृतिरियं श्रीगुणरत्नसूरिपादा| नां, श्रीरस्तु॥ आ ग्रंथो श्रीजामनगनिवासी पंमित हीरालाल हंसराजे पोताना गपखानामां गप्याडे. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78