Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
LU
टीका
विवि | न्ना येषां ते सास्तथा ते सिद्धा मम शरणं जर्वत्वित्यर्थः ॥ २४ ॥ तिय० त्रैलोक्यस्य चतुर्दशर ज्ज्वात्मकत्लोकस्य यन्मस्तकं सर्वोपरिवर्तिस्थानं सिद्धिक्षेत्रं तस्याप्युपरितनदेशे तिष्टतीति, परमपदं मुक्तिपदं तहेतुत्वाच्चारित्रादिक्रियाकलापस्तत्र तिष्टंतीति ते. तथा अनंतचतुष्टयोपेतत्वात् चचियसामर्थ्य जीवशक्तिविशेषो येषां ते तथा डुष्टाष्टप्रबलकर्मरिपुविजयेन प्रवर शिवपुरप्रवेशतो मंगलरूपाः सिकाः संपन्नाः पदार्था येषां ते तथा, अथवा सांसारिकःखविरहितं मंगलवतं यत्तत्सिद्दिपदं तत्र तिष्टंतीत ते तथा ते सिद्धाः शरणं जयंतु, निस्तीर्णसर्व दुःखजातिजातिजरामरणत्वादावाधारहितत्वाच सुखेन मुक्तिप्रभवेन प्रशस्ता अव्याकुलाः प्रशस्तसुखा इत्यर्थः ॥ २५ ॥ मूल मूलस्य संसार - तुकर्मबंधमूलस्य मिथ्यात्वाविरतिकषाय योगरूपशत्रुसंघातस्य दाये कर्तव्ये प्रतिपदा व वैरिण त्र तायं कृतवंत इत्यर्थः मूलोत्खातकर्मप्रतिपदावलक्षे दृष्टव्यपदार्थे न मूढा प्रमूढखदाः सदोपयुक्तत्वात्तेषां तथा शेषज्ञानिनामविषययुक्तत्वात्सयोगिनामेव सयोगिकेवलिनां प्रति सादृश्याः सदापि सुखसंपूर्णत्वेन तृप्तत्वात् स्वाभाविकं व्यात्तं गृहीतं सुखं यैस्ते तथा परमः प्रकृष्टोऽत्यंत विरामात्कर्मजिः सह मोदो वियोगो विकटीभावो येषां ते तथा यदिवा परममोदयोगास्ते सिद्धाः शरणं भवं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78