Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | यथानवत्येवं न प्रादिर्न वांतो येषां ते अनाद्यनंतास्तान अर्हतोऽहं शरणं प्रतिपन्नस्तानाश्रित त्यर्थः एतेन कलत्रभाविनोऽपि जिना गृहीताः || २१ || तेषां नमस्कारमाह - ननि० जरामरणकारणकर्मरहितत्वानितानि त्यक्तानि जरामरणानि यैस्ते तेन्यः समाप्तानि संपूर्णानि समस्तानि टीका G यानि दुःखानि तैरार्ता रुजा वा पीमितास्ते च ते सत्वाश्च समाप्तडुःखार्त्तसत्वाः समस्तदुःखार्चसत्वा वा तेषां शरणास्तेन्यस्त्रिभुवनजनानां सुखं ददातीति ते तथा तेभ्यः सर्वत्र चतुर्थ्यर्थ पष्टी, तेन तेभ्योऽद्यो नमो नमस्कारोऽस्तु ॥ २२ ॥ यथाविधि द्वितीयं शरणं करोति तदाह-२० रन या मलस्य कर्मरजसः शुद्धिस्तया लव्धः परिशुद्धो निर्मलः सिष्ठानप्रति बहुमानो भक्तिर्येन स तथा, किंनूतः प्रणतं भक्तिवशान्नम्रीभृतं यविरस्तत्र रचितः कृतः करकुझल एव शेखरो येन स तथा सहर्ष यथा जवत्येवं भणति || २३ || यच्चायं भणति तगाथापटू के नाह— कम्म० कर्माष्टकायेण सिद्धाः प्रसिद्धास्ते च तीर्थसिकादिभेदेन पंचदशवा, पुनः कथंभूताः ? स्वाभाविके निरावरणेऽनवचिन्नप्रवाहे ये ज्ञानदर्शने तान्यां समृद्धाः स्फीतिमंतः अर्थ्यतेऽनिलष्यंते श्यर्यः, तेषां लब्धयः प्राप्तयः, सर्वांश्च ता पलब्धयश्च कृतकृत्यत्वात् सर्वार्थलव्धयो दानाद्याः सिद्धा निष्प For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78