Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| संग्रामान कंदलानित्यर्थः ॥ ११ ॥ ना. नवरूपपंकतरणे यष्टिं ॥ ५५ ॥ नाबुकी. शिवया सापका त्यया ॥ ६० ॥ मुचि चित्रकूटपर्वते सिघार्थो, मोदो दयितोऽनीष्टो यस्य स तथा ॥ ६१ ॥ गुठे " सुबंधुनामात्येन ॥ ६॥ श्य. योगिनामीश्वरो जिनो वीरस्तस्य सुनणितानुसारेण, वीरनद्रगणि| भक्तपरिज्ञाप्रकरणकर्ता च. श्णमो श्मां ॥ ११ ॥ इति नक्तपरिझावचूरिः समाप्ता ॥ ॥ अथ संस्तारकप्रकीर्णकावचूरिः प्रारभ्यते । एष संस्तारकः किलाराधना चारित्रस्याराधनं, एष मनोरथो वांछा सुविहितानां, एष किल प. श्चिमांते सुविहितानां पताकाहरणं यथा मझानां पताकाहरणं नवति ॥२॥ यथा ऋतिग्रहणं न. कानां तापसविशेषाणां नत्मवकरणं नवति, अथवा न्यक्कृतानां पुंसां पराजूतानां विभूतिलाभः प्र. मोदाय भवति, यथा मलानां पताकाहरणं उत्सवाय तथा सुविहितानां शोननानुष्टानानां संस्तारक नत्सवाय भवति, यथा पुरुषसिंहानां चक्रवादीनां मध्ये अर्हन पुरुषवरपुंडरीकः, महिलानां मध्ये | जिनमातरः ॥ ५॥ सर्वसौख्यानां मध्ये सिघिसौख्यं प्रधानं ॥ ६ ॥ यथा धर्माणां मध्ये हिंसा, ज For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78