Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| हि वैक्रियलच्या स्वहस्तांन्यां पात्राणिनिःकर्ण्य द्वात्रिंशन्नेदं नाटकं विस्तारयंति, इति स्वहस्तविस्तारे तादृशी न रतिः, या जिनवचने विशाले रतिर्हतुः सहस्रव्याप्तेऽथवा पुरुषरहिते नाटके सा न रतिस्तथा यथा स्वहस्तप्रमाणे संस्तारके रतिः, जिनवचने परिनाव्यमाने मतीति शेषः ॥ ४ ॥ जं रा. ग० यत्सुखं रागद्देषमतिकं यच्च विषयसुखं अनुन्नवति चक्रवर्ती एतहीतरागस्य न भवति, किं तर्हि तत्सुखाबहुतरं सुखं वीतरागस्य तत्सुखस्य विषयादिविरक्तत्वेनोपशमात्मकत्वात् ॥ १०॥ मामाहोह. मा नवत वर्षगणकाः स्तोकेनापि कालेन अप्रमादिनः साधका नवंति पुंडरिकादिवत्, बहवो गब. वासे विशेषेण चिरकालं सुखिता अपि प्रमादपरतंत्रतया जन्ममरणं संसरंतो जीवाः तिपाठे तु अ. त्यतिशयेन खुत्ताः संसारसागरे मनाः, श्यर्थः ॥ ११ ॥ पावि० पश्चादपि ते प्रयता नद्यताः सं. तः, पया वा पाठे तु प्रतापात् स्वदोषचिंतनोपतापात् ॥ ५५ ॥ कीदृशेऽवकाशे संस्तारक इति प्रश्नस्य निर्वचनमाह-नविकार० नैव कारणं तृणमयः संस्तारको नापि प्रासुकभूमिः, आत्मैव संस्तारो विशुझे चारित्रे भवति ॥ २३ ॥ निचंपिक नित्यमपि तस्य भावोद्यतस्याप्रमादिनो यत्र वा क्षेत्रे य. दा वा काले यत्र कापि संस्तारको नवति यथा जिनप्रवचने आख्यातः प्ररूपितो यथाख्यातो यथो. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78