Book Title: Vividh Payannav Churi Tika Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका विवि- व गुणा इत्यर्थः, तस्संपन्नत्ति तैनिादिगुणैः संपन्ना युक्तास्तत्संपन्नास्तेषां प्रतिपत्तिर्भक्तिस्तस्याः क. | रणं तस्मात्तत्संपन्नप्रतिपत्तिकरणानियकरणादिसर्थः, केन? वंदनकेन, कथं ? विधिना विधिवद् हात्रिंशद्दोषरहितया पंचविंशत्यावश्यकपरिशुष्तया च क्रियते शोधिरिति तेषां झानाचारादीनां, तुः पुनरर्थे, चारित्राचारदर्शनाचारयोः शोधितयोरपि विशेषेण शोधनार्थ ॥ ४ ॥ झानादीनां गाथादयेन शुछिमाह-खलि० चरणा० स्खलितस्य व्रतविषये तिक्रमादिना संजातस्यापराधस्य तेषां झानाचारादीनां पुनरपि प्रतिषिष्करणकृत्याकरणाश्रद्दधानविपरीतप्ररूपणादिषु विधिना सूत्रानतिक्रमेण यनिंदना पुष्टं मयैतत्कृतमिति परसादिकमात्मदोषाविःकरणं, न पुनः करिष्यामीति यजुरीकरणं, तस्मादोषजातान्निवर्तनं तत्प्रतिक्रमणमुच्यते, अतः कारणात्तेन प्रतित्रमणेन तेषामपि च झा नाचारादीनां क्रियते शोधिः ॥ ५ ॥ चरणमतिगचंत्यतिक्रामंतीति चरणातिगास्ते आदौ येषां ते चरणातिगादिका अतिचारा इति दृश्यं, तेषां यथाक्रमं यथा मप्राप्तेन पंचमप्रायश्चित्तेन अव्यन्नाव भेदेन द्विधा व्रणस्तत्र द्रव्यव्रणः कंटकादिः. नावव्रणस्त्वतिचारशव्यरूपस्तस्य या चिकित्सा प्रतीका | रः सैव रूपं यस्य सः, तेन व्रणचिकित्सारूपेण तत्प्रतीकारकारणत्वात्. प्रतिक्रमणेन अशुद्यानां अ For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 78