Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | र्धशुहानां वा तथैव शुधिः क्रियते, कायोत्सर्गेण ते शोध्यंत श्यर्थः, कायोत्सर्गस्य मढनिर्जराका टीका रणत्वात् ॥ ६ ॥ नाणाईया । ज्ञाननयप्राधान्यं, चरणाश्या ६ क्रियानयप्राधान्यं, वर्णिता याचा स्त्रयशुधिः, अथ चतुर्थपंचमाचारावाह-गुण० गुणा विरत्यादय उत्तरोत्तरगुणास्तेषां धारणं गुणधारणं तदेव रूपं यस्य स तेन अनागतादिदशविधेन सप्तविंशतिविधेन वा प्रत्याख्यानेन तप थाचारातिचारस्य, बारस विहंमिवि तवेत्यादिकस्य शुधिः क्रियते. विशेषेणेश्यति प्रवर्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साहविशेषस्तच पंचधा. यदाह-भवविस्यिं गुणविरियं । चरित्तविरियं स. मादिविरियं च ॥ प्रायविरियपि य तहा । पंचविहं वीरियं हो ॥ १ ॥ तस्याचारो वीर्याचारः, अणिगृहियेत्यादिकस्तस्य सर्वैरपि पनिरपि शुधिः क्रियते श्यर्थः ॥ ७ ॥ सर्वजिनगुणोत्कीर्तनगर्भ मंगलनृतं गजादिस्वप्नसंदर्भमाद-गय० तत्र जिनजननी चतुर्दतं प्रदरन्मदनदोसुंदरं गोदीरधारासोदरमुच्चैस्तरं जंगमं रजताचलमिव गजकलभ यदपश्यत्तदतुलवलपरात्र मनिधि गरीयसामपि गुरुं पवित्रं पुत्रं सूचयति ॥ १ ॥ यच्च वर्णतः शंखसुहृदं प्रौढककुदमेवमादि ॥ ७ ॥ सन्नोपकारित्वा| त् श्रीवीरनमस्कारमाह-अम० नपत्रमकृतेनापमृत्युना न प्रियंत श्यमरास्तेषामिंद्राः, अमरेंद्रनरेंड For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 78