Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | साधवो भवंतु ॥ ३५ ॥ खंडि० खंडितानि नोटितानि स्नेहरूपाणि दामानि रऊवो यैस्ते खंडितस्ने का हदामानश्छिन्नस्नेहनिगमा इत्यर्थः. न विद्यते कामधामानि स्मरमंदिराणि विषयासक्तिहेतनि येषां
ते तथा निःकामो निर्विषयो मोदसुखे कामोऽनिलामो येषां ते तथा मोदा भिलाषिण इत्यर्थः: तथा इंगिताकारसंपन्नत्वात् सत्पुरुषाणामाचार्योपाध्यायादीनां वंदारूणां च दमदंतेनेव युधिष्टिरादीनामिव मनांस्यानंदयंत्यनिरामयंति सत्पुरुषमनोऽनिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवच नोक्तक्रियासु ा सामस्त्येन रामयंति क्रीडयंत्यात्मानमिति आत्मारामाः. यदिवा विशिष्टसंयमस्थाननियोजनेन यात्मानं क्रीमास्थानं पुरनिवासिलोकस्योद्यानयात्रास्थानमिव येषां ते तथा. आचार वा एवंप्रकारममंति गति याश्रयंत्याचारामा मुनयः शरणं भवतु ।। ३६ ॥ मिब्दि मिलित्ता अ. पास्ता विषयाः शब्दाद्याः कषायाश्च यैस्ते तया विषयकषायरहिता श्यर्थः गृहगृहिण्योः संगः संबं. धस्तस्माद्यः सुखास्वादः सुखलेश्याविशेष नन्नितः परिहतो येस्ते. तथा ननितगृहगृहिणीसंगसुखास्वा. दा निःपरिग्रहा निर्जिगीषवश्वेत्यर्थः. न कलितौ न गणितो न आश्रितो हर्षविषादौ यैस्ते तथासमयानावव्यवस्थितत्वात. विहूअसोया इति पागंतरं. विधूतानि श्रोतांसि प्राश्रवद्वाराणि यैर्यदिवा
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78