Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि) गाः, याहारपुष्पादयः, उपलक्षणत्वात्परिभुज्यंते इति परिनोगा गृहांगनादिकाः, परिसंख्यानं परि संख्याः प्रमाणकरणमित्यर्थः, समस्य त्र्यायो लाजः समायः समाय एव सामायिकं न संति तिययः पर्वाण्युत्सवाश्च यस्यासावतिथिः, संविजजनं संविभागः छतिथेः संविभागोऽतिथिसंविनागश्च, ३१ पोषं पुष्टिं धर्मस्य दधातीति पौषधं, तस्य विधिः पौषधविधिश्च सर्वश्चतुर्विधाहारशरीरसत्कारब्रह्मचर्य - व्यापारलक्षणः, एतानि चत्वारि शिक्षावतान्युक्तानि ॥ ९ ॥ श्रावको बालपंमितमरणेन म्रियत इ त्याह- खासु० याशु शीघ्रं करणं कारः प्राशुकारो मरणावमरस्तेन मरणं. तस्मिन् मरणेऽचिंतितोपस्थितोपक्रमणे ऊटिति प्रत्यासन्नी जूते मरणकाले तव बालपंडितमरणं कुर्यात्, व्यथवा क्रमेणैव मरणकालः समागतः परं संलेखना नाकारि कस्मादित्याह - चिन्नाति न विन्ना त्रुटिता या जीविताशा तया हेतुतया संलेखना संस्तारक दीक्षापनव्यवधायिना पाएहिं वा प्रमुकोत्ति ज्ञानजैर्वा स्वजनैर्न मुक्तो न मुरकलितः, पश्चिमसंलेहणम किच्चत्ति यतः पश्चिमकाल कर्तव्य संलेखनां तपसा श शोषणरूपामकृत्यैव मरणं करोति तहालपंडितमरणमुक्तं इत्यग्रेतनगाथायां संबंधः ॥ ६ ॥ यालोस च गृहे कथं म्रियत इत्याह-यालोच्य गीतार्थगुरुसमीपे यालोचनां कृत्वा तद्दत्तं प्राय
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78