Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| स्किप्राणिना प्राप्ता अनुजूता फुःखपरंपरा अनिष्टकष्टसंतत्यः, यस्मादेवं तस्मात्कारणात्संयोगसंबंधं स- | कामवायाभिलाषं सर्व भावेन स्वानिप्रायेण व्युत्सृजामि ॥२५॥ एवं व्युत्सृष्टममत्वोऽपि प्रतिक्रांतमू.
लोत्तरगुणोऽपि पुनः किमाचष्टे श्त्याह-मूल० मूलगुणाः प्राणातिपातविरमणादयः, नत्तरगुणाः पिंमविशुध्यादयस्ततो इंदः, ये मूलोत्तरगुणा मया नाराधिता न सम्यक परिपालिताः प्रमादेनाझानादिनाष्टप्रकारेण तदहमनाराधनं सर्व निखशेषं निंदामि, यात्मसादिकं मिथ्याउष्कृतं वच्मि, आ. गमेष्याणामागामिनां मूलोत्तरगुणानां प्रत्याख्यामि. यतोऽतीतस्य निंदा, वर्तमानस्य संवरणं, अनागतस्य प्रत्याख्यानमभाणि, इति अन्यदपि यत्प्रतिक्रामति तदाह-॥ २६ ॥ सत्त. इहपरलोका. दानाकस्मादाजीविकामरणाश्लोकनेदैर्जयानि सप्त, मदा अष्टो, संझाश्चतस्रः, गर्वान त्रीन् , आशातना अर्हदाद्यास्त्रयस्त्रिंशत् , राग द्वेषं च गर्दामि. ॥ २७ ॥ असं असंयमं विराधनास्वभावमेकविधं अझानं मूढतारूपं एकदमेव मिथ्यात्वं विपर्ययरूपं तदप्येकविधं तथा सर्वमेव ममत्वं, केषु ? जी. वेषु पुत्रकलत्रगोऽश्वादिषु, अजीवेषु हिरण्यवस्वादिषु तत्सर्व निंदाम्यात्मसादिकं गर्दामि गुरुसादि| कं, यदनानोगादिना न प्रतिक्रांतमित्यर्थः ॥ २० ॥ न केवलमेतदन्यदप्याह-निंदा० निंदामि |
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78