Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | गेण रागेण वा अतिप्रेमवशात द्वेषेण वा प्रमादस्खलितादौ शिवितेन दिष्टेन अकृतझतया गुरु व कृतोपकारगुणानभिज्ञेन च प्रमादेन वा अनाभोगेन वा यत्किमपि मे नवतां विरूपमाचरितं पू.
ज्यानां सतां तत्सर्व दमयामि, तथान्योऽपि मया यः किंचिदिरूपोऽलीकोद्धटनादिर्नवतां भणितस्त. | महं त्रिविधेन मनोवाकायेन दमयामि ॥ ३५ ॥ बालोचितदमितगुरुः दपको नित्यनावनां भाव यन् मरणस्वरूपं चिंतयंश्चाह-तिवि० त्रिविधं नणंति मरणं. बाला व बाला अज्ञाना विरतिसा. धकविवेकविकलत्वात् , असंयता अविरताः सम्यग्दृष्टिपर्यतास्तेषां बालानां, तथा अविरतत्वेन वा लाः, देशविरतत्वेन पंडितास्तेषां बालपंमितानां च, तृतीयं पंडिता बुझतत्वाः संयता श्यर्थः, तेषां मरणं पंडितमरणं, यद् यस्मात्केवलिनोऽनुम्रियते ॥ ३३ ॥ मरणस्वरूपं विज्ञाय समाधिमरणेन मतव्यं, असमाधिमरणेन दोषानाह-जे० ये पुनर्जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, प्र. चलिता विषयकषायादिन्निः सन्मार्गात परिव्रष्टा संझा बुध्र्येिषां ते प्रचलितसंझाः प्रगलितसंज्ञा
वा, वंक्यते स्खव्यते आत्मा परो वा ऐहिकपारत्रिकलानस्य येन स वक्रः अथवा वंकः कुटिलः, | वक्रो वंको वा भावो येषां ते वक्रभावाः, यदेवंविधा अत एवाऽसमाधिना चित्तास्वास्थ्यरूपया नि
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78