Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि | आतापयन् यूकाशय्यातर इति गोशालेनोक्तस्तेजोलेश्यां मुक्तवान्, स्वामी च तस्य रक्षार्थ शीतले. श्यां, ध्यातापनापरच स नखकुल्माषपिंकी उष्णोदकैकचुबुकात परमास्या तेजोलेश्येति सिद्धार्थ देवात् श्रुत्वा गोशालः श्रावस्त्यां कुंनकारशालायां तां साधितवान् व्यष्टांगनिमित्तं शिक्षितवांश्च य५१ जिनो जिनप्रलापी प्रमति निजमातृसुरते रतिरासक्तिस्तव रक्तः || १३ || पडि० प्रतिप्रेर्य कामकलहं, प्रतिबंधं स्वभावं पश्यन् || १४ || महि० विषयांधाः ॥ १५ ॥ नीयं ० नीचपुरुषगानिः, सुस्तनीभिः, प्रेक्षणीयमंदगतिनिः, स्थैर्यादिगुणोपेता अपि निद्यतेऽधरीक्रियते, नदीपक्षे तु नीचै भिः सुजल जलधाराभिः क्वचनात्यकुलं क्वचन च स्तिमितं वहतीनिः, गिरिवरेषु गिरिवरा विंध्याचलादयः || १६ || सु० जितासु परिचितासु, गारुडिकानां सर्पिएयः प्रियाः स्युः ॥ १७ ॥ वीसं० व्यतिविश्वसंतमपि कृतविप्रियं प्रियं पतिं ॥ १८ ॥ रम ० स्त्रीणां दर्शनमेव सुंदरं नवति, न तूपभो ग इति मालत्योपमानं, सौभाग्याद्यैः सूत्रैव मालतीजातिः ।। १५ ।। किंतु दर्शन सौंदर्यजनितमोदानां वयस्य कंठे प्रक्षेपार्हा कणवीरादिमाला वध्यमालास्तासामिव ' वऊमाला एव ' पाठे तु वज्रमालाः पुरुषरादासास्तेषामिव स्त्रीणामालिंगनं व्यचिराद्विनाशं ददाति, पन्ये त्वेवं व्याख्यांति, प्रा.
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78