Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि | मिथुनकसुखं पप्राप्तेनापि तेनैव तस्मिन्नेव नवे सम्यक्त्वलाजात्पूर्व प्राप्तेन सुरसुखं वीरजीवबलाधिपेनेव, व्यप्राप्तेन सुरसुखं चरगपरिवाय बंभलोगो जा इत्युक्तेर्बहुजिवि मोदसुखं पुनः प्राप्तेनव प्रा. प्यते येन धर्मेण यच्च मरुदेवीप्रभृतयोऽलब्धेनापि तेन तदवाप्नुवन्, तत्तेऽपि जावतः प्राप्तचारित्रप१२ | रिणामा इति, नवरि पुनः स धर्मो मे मम शरणं भवतु ॥ ४३ ॥ निद्द० निर्दलितानि विदारितानि तत्कर्तृजनेयः कलुषाणि मलिनानि कर्माणि येन धर्मेण स तथा निर्धीत सर्वपाप इयर्थः, यत एव निर्दलिताशुभकर्मा अत एव शुभं कृतं कर्म जन्म वा व्याश्रावकजने ज्यो गणधर तीर्थ करत्वादिपदवीप्रालिदाणं येन स कृतशुभकर्मा जन्म वा यत एव खलीकृतः शत्रुनिर्धाटितो निःसारितः कुधर्मो मिथ्याधर्मः सम्यक्त्वतत्ववासितेन्यो येन स तथा मिथ्यादृष्टिधर्मस्यारंभेऽप्यादावपि पंचामितपःप्रभृत्यादेर्महाकष्टहेतुत्वेनासुंदरत्वात् परिणामे च मिथ्यात्वरूपत्वेन दुर्गतिमूलत्वादयं तु जिनधर्मः मुखेादाविह लोकेऽपि धम्मिल्लादीनामिव परिणामे परिपाकप्राप्तौ जवांतरे दामन्नकादीनामिव र यो मनोज्ञः, स एवंविधो धर्मो मम शरणं भवतु ॥ ४४ ॥ काल • कालत्रयेऽतीतानागतवर्तमानरूपे न मृतो न विनष्टस्तं न मृतं विदेहेषु नैरंतर्येण तत्सङ्गावात् कालत्रयेऽपि धर्मो विद्यत एवेत्य
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78