Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | ॥ १६ ॥ सव० सर्वजीवानामहिंसा रदा तामहति. यद्न्तमर्हतं तत्सत्यं वचनं तदेवार्हतः, ब्रह्मः | | व्रतमष्टादशविकल्पमासेवितुं प्ररूपयितुं चाहतस्ते, शेष प्राग्वत् ।। १७ ॥ समोसरणं० सामस्त्येनाव| स्रियते गम्यते संसारनयोदिग्नर्जीवैरिति समवसरणमवसृत्यालंकृत्य चतुस्त्रिंशतो बुछातिशयानिषेव्य नपलदाणत्वाच पंचत्रिंशद्दचनातिशयांश्चोपयुज्य धर्मकथां च कथयित्वा ये मुक्तिं यांति यास्यंति याता श्त्यवधार्य, शेष प्राग्वत् ॥ १७ ॥ एगाए० एकया गिरा वाचा एकेनापि वचनेन अनेकेषां देहिनां प्राणिनामनेकप्रकारेण संदेहं संशयं समुबिद्य संशयच्युतिं कृत्वेत्यर्थः, त्रिभुवनमनुशिष्य शिदयित्वा अनुशासयंतो वा सम्यक्त्वदेशविरतिसर्वविरतिलदाणशिदाप्रदानेन ते, शेषं प्राग्वत् ।। ॥ १५ ॥ वय० वचनमेवामृतं वचनामृतं क्षुत्पिपासापीडादिदोषनिरमनसमर्थत्वात् , तेन वचनामृ तेन भुवनं लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयंत श्यर्थः, ये ते अर्हतः, शेषं प्राग्वत् ॥२०॥ अतीतानागतार्हबरणमाह-यच० अत्यद्भुतगुणा बुघातिशयवचनातिशयप्रातिहार्यलदाणास्ते विद्यते येषां ते तथातान्, अत्यद्तगुणवतः, निजयश एव शशधरो निजयशःशशधरः, तेन प्रसा| धिता मंडिता धवलीकृता दिगंता यैस्ते, तान् निजयशःशशधरप्रसाधितदिगंतान नियतं शाश्वतं वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78