Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| त्रिभुवनं तदेव गृहं तस्य धरणमवष्टंननं तत्र स्तंना श्व स्तंमा भुवनस्य सिधिशरणप्रतिपत्तुर्लोक स्य उर्गतौ पततः स्थिराधारभूतत्वात्तेषामित्यर्थः, निर्गता बहिर्जुता पारंजेन्यः कृत्यप्रयोजनेभ्यो ये ते तथा, ते एवंस्वरूपाः सिधा मम शरणं भवंतु ॥ २७ ॥ साधुशरणविधिमाह-सिष्ठ० नया नैगमादयस्तैरुपलदितं यद्ब्रह्मश्रृतझानं हादशांगं त. स्य नयब्रह्मणो ये हेतवः कारणताः साधुगुणा विनयादयो विनयगुणसंपन्नस्यैव येनान्यान्यगुणावाप्तिः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनित जत्पादितोऽनुरागो बहुमानो यस्य स नयब्रह्म हेतुसाधुगुणजनितानुरागः, शरणं प्रतिपन्नाः, केनास्यानुरागः कृत इत्याह-सिखशरणेन मेदिन्यां मि| लत् बुठत सुप्रशस्तं नक्तिनरभासुरमस्तकं यस्य स मेदिनी मिलत्सुप्रशस्तमस्तकः गुरुपादार्पितमस्तक इत्यर्थः. स एवं विधः साधुगुणरागी जुतलन्यस्तमौलिरिदं वक्ष्यमाणं नणति ॥ ३० ॥ यदयमा चष्टे तन्नवनिर्गाथान्निराह–जिय० जीवलोकस्य प्राणिवर्गप निकायात्मकस्य बांधवा श्व बांधवा ये वर्तते तेषां त्रिविधंत्रिविधेन रदाकरणाकुगतिरेव सिंधुः कुगतिसमुद्रो वा तस्यास्तस्य वा पारं ती. | रं गचंतीति पारगास्तीरवर्तिनः कटादीकृतसुगतित्वात् . नागोऽचिंत्या शक्तिर्महान भागोऽतिशयविशे. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78