Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | रहितं मनो येषां तैः किं न निस्तीर्यते ? अपि तु निस्तीर्यत एव ॥ ११ ॥ जच्चू त्यक्तदेहग्रहाः || १२ || पोरा० पुरातन्यो रोगजराद्या वेदनाः प्रत्युत्पन्नाः क्षुत्पिपासादिकाः, कर्मैव कलंकमशुनवटीका स्तुतस्य वल्ली संतानं, पन्योऽपि हस्त्यारूढोऽक्केशेनैव वल्ली स्त्रोटयति ॥ १३ ॥ जं ग्र० उच्च्वास१९ मात्रेण कालेनेति गम्यते ॥ १४ ॥ ० अष्टविधकर्ममूलं पापं यदर्जितं ॥ १५ ॥ एवं एवं मृत्वा धीराः संस्तारके गुरोर्गुणैर्गरिष्टे गुखो धीरा इत्यस्य विशेषणं वा तृतीयजवेन तेनैव जवेन वा सियेयुः दीपकर्मरजसः || १६ | गुत्ती ० संघो० संघो मुकुट श्व मुकुटः किंनुतः ? संयमतपोनि यमा एव यत्कनकं तेन कृत इति विशेषणं लुप्तविभक्तिकं साम्याप्तं सामायिकं चास्त्रिमित्यर्थः, तदादिरूपैस्त्रिभी रत्नैः प्रत्योपितैः परिकर्मि तैर्महर्षः, प्रत्योपितशब्दस्य परनिपातः प्राकृतत्वेन, मुकुटो हि ज्वरविषापहारादिमणिसंपर्कानुणाढ्यः कनककृत शिखरत्रयोऽपि रत्नवयालंकृतश्च नवति श्रीसंघः, केषां मुकुटो जवतीत्याह - द्राणामपि देवानां क ? सदेवेति लोकमध्ये देवमनुजसुरेषु सत्स्वपीति नावः किंनूतः ? उर्लनतपस्ताप विशुद्धः कर्ममलापनयनात् ननु संघस्य मुकुटमालतास्तु, महामुकुटत्वं नितरां विशुत्वं च पुनः सुवर्णादिघटित मुकुटस्यैवेत्याशंक्याह - सुवि० स संघ एव सुवि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78