Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि न देशकाले तस्मिन्नवसरे अमूढसंज्ञः सन् देहं त्यजेत् ॥ ५३ ।। किं नविष्यतीत्याह-हंतूण० ह. | का वा रागद्वेषौ नित्वाष्टकर्मशृंखलां जन्ममरणारहट्ट नित्वा नवाद् वत्स मोदयसे त्वं ॥ २४॥
एवं गुरुन्जिरुपदिष्टे सदापकः किं कुर्वते श्त्याह-एव एवमेतं वा सर्वमुपदेशं जिनदिष्टं श्रः | दधे त्रिविधेन मनोवाक्कायेन, त्रसस्थावरं क्षेमंकरं पारंतीरं निर्वाणमार्गस्य ॥ २५ ॥ नहुए नैव त. स्मिन् देशकाले पर्यंतसमये शिथिलीनवत्सु बंधनेषु शक्यः शकनीयो दादशविधः श्रुतस्कंधः सर्वो. ऽनुचिंतयितुं धणियं इत्यर्थमपि, समर्थचित्तेन ॥ ५६ ॥ एगं० एकस्मिन्नपि यस्मिन् पदे स्थानेऽधीते सति संवेगं मोदानिलाषरूपं वीतरागमार्गे गति नरोऽन्नीदणं तन्मरणं संवेगप्राप्तिरूपं तेन पदेन हेतुना मंतव्यं ॥ २७ ॥ ततः किमित्याह-तम्हा० तस्मात्ततस्तावदेकमपि श्लोकं पंचपरमेष्टिरूपं यः पुमान् मरणकाले श्राराधनोपयुक्तः सन चिंतयति स तं चिंतयन् स्मरनाराधको भवति॥रणा आराधकः किं फलमाह-वाराधनया नुत्तमार्थप्रतिपत्त्या नपयुक्त उद्यतः कालं कृत्वा सुविहितः सुसाधुः सम्यगुत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा तीन भवान गत्वा लभते निर्वाणं ॥ १७ ॥ एवं विज्ञाताराधनफलः कया वासनया सर्व व्युत्सृजतीत्याह-सम० प्रथमं तावदहं श्रमणो महावः |
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78