Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चौका विवि तं, शेषशासनेषु बालादिनाषाऽनावात् ॥ १ ॥ व्रतान्याह-पंचय० पंचाणुव्रतानि सप्त च शिदावः | तानि, एष हादशवतात्मकः श्रावकधर्मो देशयतिधर्मः, तेन सर्वेण वा हादशवतात्मकेन देशेन वा अन्यतरव्यतिपत्तिलदाणेन युक्तो देशयतिर्भवति ॥ २॥ व्रतानि नामत आह-पाण प्राणवधः मृषावादः अदत्तादानं परदारनियमणेहिं च दारयंति विनाशयति पुरुषस्यांतरंगबहिरंगगुणानिति दाराः, परेषां दाराः परदाराः परकलत्राणि, तेषां नियमनैरुपरमैश्व. परिमीयतेस्म परिमिता. न परिमिता अपरिमिता, एषणमिना, अपरिमिता चासौ श्वा च, तस्या अपरिमितेचारश्च यानि विरम पानि निवृत्तयस्तैराणुव्रतानि भवेयुस्तानि ॥ ३ ॥ जंच० दिशां विरमणं दिग्विरमणं. दिशा वा कृ. वा यहिरमणं तत्प्रथमं गुणवतं. अर्थ्यते क्रियते प्रयोजनवशतया श्यर्थः न अर्योऽनर्थः, अनर्थ निरर्थप्रयोजनं, दंड्यंते निपात्यंते जीवा एनिरित्यनर्थदंमास्तेन्यो यहिरमणं तजुणवतं १. दिशामवकाशः प्रतिदिनमानं तत्र भवं देशावकाशिकं, तदपि च विरमणरूपं, सव्ववएम जे पमाणा उवि. या ते पुण दिवसननसारेइ, अावश्यकचूर्णौ-सववयाणं करिङ संखेवं. तन्मतमाश्रित्य सर्वत्रतगुणकारकत्वात् देशावकाशिकस्यापि गुणवतत्वं ॥ ४ ॥ नोगाणं० सकृदेकवारं भुज्यंते इति नो. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78