Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- दारु० दारुणःखान्येव जलचरास्तेषां निकरण, नीमः, महाव्रतान्यस्माकमुदिपस्व ? ॥२४॥ | का यद्यपि खंडित नपशमितश्चंडको येन, अविराघमहाव्रतः, प्रव्रज्यावतोपस्थापिका व्रतस्मारिकां ॥ | ॥ २५ ॥ राज्ञः सुष्टुकृतामाझ प्रत्यर्पयति ॥ २६ ॥ जो सो० थाकुट्टिदंडेन उपेत्य इत्यर्थः, कृ. तव्रतप्नंगः ॥ २७ ॥ तत्तो० महाव्रतपर्वतन्नारावनमबीर्षस्य ॥ २० ॥ अह० व्रतवान श्रावकः॥२॥ अनि अनिदानः रायु १ गा श्स्था ३ पुरिसो ४ । बहुस्य ५ सुरय ६ अरय ७ सुरातिन्नि ॥ सट्ठो
दरिदगेहे ए । एए न नवनियाणाझं ॥ १॥ ॥ ३१ ।। सोऽपि संस्तारकः प्रव्रज्यां नियमनिरखद्यां प्रतिपद्यते ॥ ३३ ॥ अहसो० असंजातोपस्थापनो यतिः ॥ ३४ ॥ गुरु० अनुमतां ॥ ३५ ॥ आरा० आराधनायां क्रियमाणायां तस्य दपकस्य आत्मनश्च कुशलमवलोकयति, दिव्येन प्रधानेन निमित्तेनांगवेष्टासदृशवस्तुग्रहणदर्शनोपश्रुत्यादिना, अथवा दिव्येन देवतासंबंधिना निमित्तेना देशादिना, इतरथा दोषोऽनशनं ददतः ॥ ३६ ॥ किंचत्तं मे मया उपभुक्तं सत् किं न चत्तं त्यक्तं मलादिरूपेण, अपि तु सर्व त्यक्तं, यतः शुच्यपि परिणामेनाशुचि स्यात्, दृष्टसारो झाततत्वः | सन, नोदनाप्येषाधिकृतश्लोकार्थरूपा क्रियते सीदतः सतः ॥ ३५ ॥ उधर० विरेचनं कार्यः ।।४०॥
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78