Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-र्थः. जन्म च जरा च मरणं च व्याययश्च जन्मजरामरणव्याधयस्तेषां जन्मजरामरणव्याधीनां श | तानि तानि सुष्टु अतिशयेन मृतानि स्थितानि विनष्टानि यस्मात् स तथा तं. अथवा जन्मजराम" रणव्याधिशतानां शमकः सिछिपदप्रदानेन तन्निवारकस्तं अमयंवत्ति चारुवर्णगंधरसोपेतं वर्णवल| सौनाग्यपुष्टिजननं सर्वरोगशमनं अनेकगुणसंपन्नममृतं तदिव सकललोकस्यानंदतुष्टिपुष्टिजनकत्वात् बहुमतः सर्वस्याप्यतिशयेनानीष्ट इत्यर्थः. तं किं बहुमतं इति चेत् प्रक्रमायातं जिनधर्ममेव, न केवलं जिनधर्म जिनमतं च प्रवचनं च द्वादशांगमित्यर्थः, तदप्येवंगुणमेव, शेषं प्राग्वत् ॥४॥ पस० प्रशमितः सल्लं इत्यादि तदिपाकदर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोह उन्मादो येन स तथा निवारितकामोद्रेक इत्यर्थस्तं, दृष्टाश्च अदृष्टाश्च दृष्टादृष्टा जीवाः, तत्र दृष्टा बादरैकेडियदीडि. यादयः दृष्टिविषयत्वात्तेषां, अदृष्टाः सूदापनकसूदमैडियाः सर्वलोकवर्तिनोऽतिशयज्ञानिगोचरास्तेषु दृष्टादृष्टेषु जीवेषु न कटिपतो न कृतो विरोधो विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्राप्त खाद् यथावस्थितस्वरूपावेदकमित्यर्थः, शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं शिवसुखफ| लदं, अत एव न मोघोऽमोघोऽवंध्यः सार्थक श्यर्थस्तमेवंप्रकारं धर्म शरणमहं प्रपन्नः ॥ ४६॥ न. | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78