SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text]] परिपूणग-परिपूणकः-घृतपूर्णक्षीरकगालनक परिभायंतियं- परिभाजयन्तिकां-पर्वदिने स्वजनगृहेष चिटिकावासो वा। आव० १०२। परिपूर्णकः-येन खण्ड-खाधादयैः परिभाजनकारिकां महानसे नियुक्ता। घृतपूर्णयोग्यं पानं गल्यते। बृह. ५५अ। ज्ञाता०११७ परिपूय-परिपूर्त-वस्त्रेण गालितम्। औप. ९४। परिभावणाओ-आभाव्यार्थपरिहारेणन्यविक्रयाः। औप० परिपूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता। उत्त० ३९। १०३ परिपेरंत-पर्यन्तेषु परितः। आव० २१७। परितः पर्यन्ते। | परिभावितं-विचारितम्। नन्दी. १५२२ आव० २१९। ओघ० १८० परिभावमाण- परिभावयन् ददत्। भग० १६४। परिपेलवरसः- मन्दानुभावः। भग० ३५ परिभाव्य-विचार्य। नन्दी० १६७ परिफल्गु-निस्सारम्। अनुयो० २६१| परिभाषा- लोकन्यायः। आव० ४८४, २५७। परिफल्गवचसः-परिव्राजकादयः। आचा० ४७ परिभास- परिभाषणं परिभाषा अपराधिनं प्रति परिब्भट्ठय- परिभ्रष्टः। आव०४२२। कोपाविष्कारेण मा यासीति अभिधानम्। स्था० ३९९। परिब्भमति-परिभ्राम्यति। आव. २९३। परिभासणा-परिभाषणा-भरतकाले दण्डनीतिः। जम्बू. परिब्भुसित- बुभुक्षितः। निशी० १५१ आ। १३४। परिभाषणा-परिभाषणं परिभाषा-कोपाविष्करणेन परिभज्जमाण-परिभृज्यमानः। आव० ८१४१ मा यास्यसीत्यपराधिनोऽभिधानम्। आव० ११४ परिभडिया-परिभ्रष्टा। आव० ४२९। परिभासी-परिभाषी पराभवकारी। आव०६५४| परिभव- खिंसना। ओघ. २१५ परिभवः-विधेरकरणम्। परिभासेइ- परिभाषते-निन्दति। सूत्र० ४२५१ आव०७५९ परिभुंजणया-परिभोजनता-अवस्थानम्। सम०४५। परिभवणिज्जे- परिभवनीयोऽनभ्युत्थानादिभिः। ज्ञाता० परि जमाण- परिभुज्यमानं-परिभोगायोपयुज्यमानम्। ९४| जम्बू० ३६] परिभवह- परिभवः समस्तपूर्वोक्तपदाकरणेन। भग० परिभुजेमाण- भोज्यं भुञ्जानः-परिभुजानः। भग० १६४। २१९। परिभुङ्क्ते-आसेवते। स्था० ३००। परिभाइज्जमाणं-परिभज्यमानं-विभज्यमानं-स्तोकं परिभुज्जइ- परिभुज्यते बध्यते छोड्यते च। पिण्ड. स्तोक-मन्येभ्यो दीयमानम्। आचा० ३३७) परिभाइत्ता-परिभाज्य-विभागीकृत्य। आचा०४०१। परिभुज्जति-कम्मंण कारविज्जति। निशी० १०६अ। परिभाइयपुव्व- पूर्वमेवास्माभिरियं भातृव्यादेः परिभुज्जमाणं- परिभुज्यमानं परिभोगायोपभुज्यमानम्। परिकल्पितेत्ये-वंभूता भवेत्। आचा० ३६९। जीव० १९२ परिभाएउं- परिभाजयितुं दायादादीनां परिभाजने परिभुत्तं- परिभक्तम्। आचा० ३२५) तत्परिणामं दन्तवन्तौ। ज्ञाता० ३९| परिभोग- परिभोगः- उपयोगः। पिण्ड. २०| परिभोगःपरिभाएज्जमाण- पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानं पुनः पुनर्भोगः बहिर्भोगो वा। आव० ८२८ तेन परि-भाज्यमानम्। जम्बू० ३६। परिभज्यमानं कार्यकारणमि-त्यर्थः। निशी. १३०आ। परिभोग पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानम्। जीवा० १९२ पुनःपुनर्भोगः। भग. २९७ परिभाएत्ता- दातव्यं विभज्य, दातव्यद्रव्यात्किञ्चिदंशं परिभोगपरिहरण- यत् सौत्रिककल्पादिपरिभुङ्क्ते गृहीत्वे-त्यर्थः। आचा० ३५५ प्रावृणोति। व्यव.४५अ। परिभाएह-परिभजध्वं विभज्य। आचा० ३३९। परिभोगेसणा-परिभोगः-आसेवनं तदविषयैषणा परिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणं परिभोगैषणा। उत्त० ५१६| दन्तवन्तौ। ज्ञाता०४४१ परिभष्टः- व्यपगतः। जीवा० १०३ परिभामिया- परिभ्रामिताः कृतप्रभाभंशाः। ज्ञाता० २७ । परिमंडल-परिमंडलं-वृत्तभावः। औप०६७। पारिमाण्डल्यं १०७ मुनि दीपरत्नसागरजी रचित [204] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy