SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | र्धशुहानां वा तथैव शुधिः क्रियते, कायोत्सर्गेण ते शोध्यंत श्यर्थः, कायोत्सर्गस्य मढनिर्जराका टीका रणत्वात् ॥ ६ ॥ नाणाईया । ज्ञाननयप्राधान्यं, चरणाश्या ६ क्रियानयप्राधान्यं, वर्णिता याचा स्त्रयशुधिः, अथ चतुर्थपंचमाचारावाह-गुण० गुणा विरत्यादय उत्तरोत्तरगुणास्तेषां धारणं गुणधारणं तदेव रूपं यस्य स तेन अनागतादिदशविधेन सप्तविंशतिविधेन वा प्रत्याख्यानेन तप थाचारातिचारस्य, बारस विहंमिवि तवेत्यादिकस्य शुधिः क्रियते. विशेषेणेश्यति प्रवर्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साहविशेषस्तच पंचधा. यदाह-भवविस्यिं गुणविरियं । चरित्तविरियं स. मादिविरियं च ॥ प्रायविरियपि य तहा । पंचविहं वीरियं हो ॥ १ ॥ तस्याचारो वीर्याचारः, अणिगृहियेत्यादिकस्तस्य सर्वैरपि पनिरपि शुधिः क्रियते श्यर्थः ॥ ७ ॥ सर्वजिनगुणोत्कीर्तनगर्भ मंगलनृतं गजादिस्वप्नसंदर्भमाद-गय० तत्र जिनजननी चतुर्दतं प्रदरन्मदनदोसुंदरं गोदीरधारासोदरमुच्चैस्तरं जंगमं रजताचलमिव गजकलभ यदपश्यत्तदतुलवलपरात्र मनिधि गरीयसामपि गुरुं पवित्रं पुत्रं सूचयति ॥ १ ॥ यच्च वर्णतः शंखसुहृदं प्रौढककुदमेवमादि ॥ ७ ॥ सन्नोपकारित्वा| त् श्रीवीरनमस्कारमाह-अम० नपत्रमकृतेनापमृत्युना न प्रियंत श्यमरास्तेषामिंद्राः, अमरेंद्रनरेंड For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy