Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधि- गाथाषट्कमाह-चारि० चयस्य रिक्तीकरणाचारित्रं, सूत्रस्य सूचकत्वात् चारित्रस्य चारित्राचारस्य, बोका पणिहाणेत्यादि अष्टविधस्य विशोधनं विशोधिः, चारित्रस्य विशोधिश्वास्त्रिविशोधिः क्रियते, केन समन्नावेन सामायिकलदाणेन, किलेति संभावनायां संनावयति, श्यत्ति इहैव जिनशासने, न शाक्यादिदर्शने, सावद्याः सपापा तरे च निवद्याश्च ज्ञरे च सावद्येतरास्ते च ते योगाश्च साव घेतरयोगास्तेषां वर्जना च आसेवना च वर्जनासेवने, तान्यां वर्जनासेवनतः यथासंख्येन सावद्यानां वर्जनतः, तराणां त्वासेवनतो विशोधिस्तेन क्रियते इति ता पर्यार्थः ॥ २॥ उक्ता सामायिकेन चारित्राचारशुधिः, दर्शनाचारशुछिमाह-दस० दृश्यतेऽवबुध्यते यथावस्थिततत्वरूपेण पदा. र्थी अनेनेति दर्शनं सम्यक्त्वं, तस्याचारो दर्शनाचारः, निस्संकियेयाद्यष्टविधस्तस्य विशोधिश्चतुर्वि शतेरात्मनां जीवानां तीर्थकरसंबंधिनां स्तवनं स्तवः क्रियते यत्र स चतुर्विंशयात्मस्तवस्तेन चतुर्विशत्यात्मस्तवेन, अत्यद्भुता अतिशयेन लोकोद्योतकरादयो ये गुणास्तेषां यत्कीर्तनं वर्णनं तडू. पेण जिनवरेंडाणां ॥३॥ ज्ञानाचारशुघिमाह-नाणा० काले विणए श्यादिकोऽष्टविधो झानाचारो गृहीतः, आदिशब्दाद् दर्शनाचारचारित्राचारग्रहः, ज्ञानमादौ येषां ते झानादिकास्त एते ए For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 78