Book Title: Vinshati Vinshika
Author(s): Haribhadrasuri, Kulchandravijay Gani, Dharmrakshitvijay
Publisher: Unkonwn

View full book text
Previous | Next

Page 14
________________ इहरा छउमत्थेणं पढमं न कयाइ कुसलमग्गम्मि । इत्थं पयट्टियव्वं सम्मं ति कयं पसंगेण ॥१०॥ इतरथा छद्मस्थेन प्रथमं न कदाचित्कुशलमार्गे । इत्थं प्रवर्तितव्यं सम्यगिति कृतं प्रसङ्गेन ॥ १० ॥ (૧૦) ઈતરથા જો આવું સ્વીકારવામાં ન આવે તો છપસ્થ વડે ક્યારે પણ કુશલમાર્ગમાં આ રીતે સમ્યક્ પ્રવૃત્તિ કરી શકાશે નહિ માટે પ્રાસંગિક વાતના વિસ્તારથી સર્યું. अहिगारसूयणा खलु - लोगाणादित्तमेव बोद्धव्वं । कुलनीइलोगधम्मा,, सुद्धो वि य चरमपरियट्टो ॥ ११ ॥ अधिकारसूचनाः खलु- लोकानादित्वमेव बोद्धव्यम् । कुलनीतिलोकधर्माः, शुद्धोपि च चरमपरिवर्तः ॥ ११ ॥ तब्बीजाइकमो वि य, जंसु पुण सम्मत्तमेव विन्नेओ । दाणविहि य तओ खलु, परमो पूयाविही चेव ॥ १२ ॥ तद्बीजादिक्रमोपि च, येषु पुनः सम्यक्त्वमेव विज्ञेयः । दानविधिश्च ततः खलु, परमः पूजाविधिश्चैव ॥ १२ ॥ सावगधम्मो य तओ, तप्पडिमाओ य हुंति बोद्धव्वा । जइधम्मो इत्तो पुण, दुविहा सिक्खा य एयस्स ॥ १३ ॥ श्रावकधर्मश्च ततस्तत्प्रतिमाश्च भवन्ति बोद्घव्याः । यतिधर्म इतः पुनद्विविधा शिक्षा चैतस्य ॥ १३ ।। भिक्खाइ विही सुद्धो, तयंतराया असुद्धिलिंगंता । आलोयणाविहाणं, पच्छित्ता सुद्धिभावो य ॥१४॥ १ लोगधम्मो २ तं पुण।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 170