SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १५८ सनातनजेनग्रंथमालायां [मेनेंद्र - स्येति किं ! उज्झन् । उज्झिता। | अन्यस्मातातस्मिन् । तस्मातायस्मिन् । यस्मात् । थादत ।। ४ ॥ थात्परस्य झस्य अद् भवति। कस्मिन् । कस्मात् । वदति । ददतु । जाग्रति । जाग्रतु। जसः शी ॥ १४ ॥ मेरकारांतात्परस्य देऽनतः ॥५॥ दविषयऽनतः परस्य जसः शी इत्ययमादेशो भवति । सर्वे । विश्वे । सस्थाद् भवति । चिन्वते । चिन्वतां । अचि- अन्ये । ये । ते। के। न्यन । विक्रीणते । द इति किं ! पुनति । अन- आप औतः ॥ १५॥ आवंतात्परस्यौतः त इति किं ! च्यवंते । उत्प्लवंते । शी भवति । कन्ये पश्य । दामे तिष्ठतः। दामे पश्य । * शीको रत् ॥६॥ शीठः परस्य झो रद् नपः॥१६॥ नपः परस्य औतः शी भवति । भवति । शेरते । शेरता । अशेरत । दधिनी स्तः । दधिनी पश्य । पापे स्तः । पापे बेरोः सिद्धसेनस्य ॥७॥ वेत्तेः परस्य त्यज । फले । धने । वने । कुले । माले। झो रद् भवति दे सिद्धसेनस्याचार्यस्य मतेन । जसशसोः शिः॥ १७ ॥ नपः परयोः जससंविद्रते । संविद्रतां । समविद्रत । संविदत। शसोः शिर्भवति । ज्ञानानि संति। ज्ञानान्याश्रय। संविदतां । समविदत । | एवं-दधीनि । मधूनि । कुलानि । मालानि । जसा भिसोऽत ऐस ॥ ८॥ अकारांतात् भिस | सहचरितस्य शसो ग्रहणादिह नेप्यते-पात्रशो ऐस भवति । जिनैः । सुरैः । असुरैः । नरैः । । ददाति । वनशः प्रविशति । अत इति किं ! यतिभिः । विद्याभिः । ऐस्कर- *अष्ट औश।।१८।।अष्टनशब्दाद् कृताकारात णादतिजरसैः। परयोर्जसशसोः औश भवति । अष्टौ यांति । * नेदमदसोऽकः ॥ ९॥ आभ्यां ककारर- अष्टौ पश्याकृताकारपारग्रहादिह न भवति । अष्ट हिताभ्यां भिस ऐस न स्यात् । एभिः।अमीभिः। तिष्ठति ।अष्ट पश्य । ज्ञापकमिदमेवात्वविकल्पस्य. भक इति किं ! इमकैः । अमुकैः । । प्रधानसंप्रत्ययादिह न भवति। प्रियाष्टानस्तिष्ठति। स्नान्डष्टाङसेः ॥१०॥ अतो ङसादीनां प्रियाप्टनः पश्य । ओशा सिद्धेऽप्यौशग्रहणमष्टावास्यादयो भवंति । जिनस्य । जिनेन । जिनात । चक्षत अष्टयतीति किवतेऽपि श्रवणार्थमष्टाविति । भतिजरसेन । आत्करणात-अतिजरसात । रबिलः ।। १९ ॥ इल्संज्ञकात जमशसोः केर्यः॥ ११ ॥ अतो यो भवति। देवाय। | उप् भवति । षट् । पंच । सप्त । अष्ट । नव । दश जिनाय । दानाय । कति संति वीक्षस्व वा । प्रधाने कार्यसंप्रत्ययादिस्नेः स्मैः ॥ १२॥ स्नेः परस्य के स्मै ह न भवति । प्रियषषः प्रियपंचानः तिष्ठति । इत्ययमादेशो भवति । सर्वस्मै । विश्वस्मै । प्रियकतीन् पश्य । अन्यस्मै । तस्मै । यस्मै । कस्मै । भस्मै । अत नपः स्वमोः ॥२०॥ नपः स्वमोरुप भवति। इति किं ! भवते । | दध्यस्ति । दधि पश्य । एवं- वपु । जतु । मधु । • उघसेः स्मिन्स्मात् ॥ १३ ॥स्नेरकारांता- | उदश्चित् । यत्कुलं, तत्कुलमित्यत्र कृताकृतप्रसंगात्परयोर्डिङस्योः मिन्स्मातौ स्तः । सर्वस्मिन् । दानत्यं त्यदायत्वं बाधते । यस्य च लक्षणांतरेसर्वस्मात् । विश्वस्मिनाविश्वस्मात् । अन्यस्मिन् । णामभावेन निमित्तं विहन्यते न तदनित्यमिति ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy