SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्लोक : सद्धिं वाससयाई जेण छटेण भाविओ अप्पा । बहुविहलद्धिसमिद्धं विण्डं वंदामि अणगारं ॥प्र०४॥ टीका : षष्टिः वर्षाणां शतानि षट्सहस्राणीतियावत् येन षष्ठेनोपवासद्वयेन भावित आत्मा जीवोऽभूत् । बहुविधाभिः अनेकाभिलब्धिभिः वैक्रियादिभिः समृद्धं दीप्तं विष्णुं वन्दामि स्तवीमि अनगारम् ॥४॥ ગાથાર્થ : છ હજાર વર્ષ સુધી જેમણે છઠ્ઠ તપ વડે આત્માને ભાવિત કર્યો હતો તે અનેક પ્રકારની લબ્ધિઓથી સમૃદ્ધ એવા શ્રી વિષ્ણુકુમારમુનિને હું વંદન કરું છું. (પ્ર) ૪) श्लोक : जो तित्थस्स पभावणमकासि वेउव्विदेहलद्धीए । तं विण्डं गयतिण्हं नमामि पत्तं सिवपुरम्मि ॥१८॥ टीका : यस्तीर्थस्य प्रभावनामकार्षीत् वैक्रियदेहलब्धितः, तं विष्णुकुमारं गततृष्णं गतसंसाराभिलाषं नमामि प्राप्तं शिवपुरं मुक्तिपुरीम् ॥१८॥ ગાથાર્થ : વૈક્રિયલબ્ધિ વડે જેમણે શાસનની પ્રભાવના કરી હતી તે સાંસારિક ઈચ્છારહિત અને મુક્તિપુરીને પામેલા શ્રી વિષ્ણુકુમારમુનિને હું નમસ્કાર કરું છું. (૧૮) श्लोक : एगूणे पंचसए खंदगसीसाण कुंभकारकडे । पालयकयउवसग्गे पत्ते पणमामि अपवग्गे ॥१९॥ टीका : एकोनान् पञ्चशतान् स्कन्दकाचार्यशिष्याणां कुम्भकारकटे नगरे पालकामात्यकृतोपसर्गान् अपवर्ग मोक्षं प्राप्तान् प्रणमामि ॥१९॥ १०ERSSSSSSN ॥ श्रीऋषिमण्डल
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy