________________
२३८
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५९ महेश्वर उवाचइत्युक्तः स तदा रामः संप्रहस्याब्रवीद्वचः ।।
राम उवाचराज्ञो दशरथस्याहं पुत्रो राम इतीरितः । असौ ममानुजो धन्वी लक्ष्मणो नाम चानघः २३६ पत्नी चेयं च मे सीता जनकस्याऽऽत्मजा प्रिया । पितुर्वचननिर्देशादहं वनमिहाऽऽगतः॥२३७ विचरामो महारण्यमृषीणां हितकाम्यया । आगताऽसि किमर्थं त्वमाश्रमं मम सुन्दरि ।। का वं कस्य कुले जाता सर्व सत्यं वदव मे ।।
महेश्वर उवाचइत्युक्ता सा तु रामेण प्राह वाक्यमशङ्किता ।
२३९ राक्षस्युवाचअहं विश्रवसः पुत्री रावणस्य स्वसा नृप । नाम्ना शूर्पणखा नाम त्रिषु लोकेषु विश्रुता ॥२४० इदं च दण्डकारण्यं भ्रात्रा दसं मम प्रभो । भक्षयन्त्यषिसंघान्यै विचरामि महावने ॥ २४१ त्वां तु दृष्ट्वा नृपवरं कंदर्पशरपीडिता । रन्तुमिह त्वया सार्धमागताऽस्मि सुनिर्भया ॥ २४२ मम त्वं नृपशार्दूल भर्ता भवितुमर्हसि । इमां तव सती सीतां झक्षयिष्यामि पार्थिव ॥ [+वनेषु गिरिमुख्येषु रमयामि त्वया सह ॥
२४३ महेश्वर उवाचइत्युक्त्वा राक्षसी सीतां ग्रसितुं वीक्ष्य चोद्यताम् । श्रीरामः खड्गमुद्यम्य नासाको प्रचिच्छिदे रुदती सभयं शीघ्रं गक्षसी विकृतानना । खरालयं प्रविश्याऽऽह तस्य रामस्य चेष्टितम् ॥२४५ स तु राक्षससाहस्रैर्दूषणत्रिशिरावृतः। आजगाम भृशं योद्धं राघवं शत्रुसूदनम् ॥ २४६ तान्रामः कानने घोरे बाणैः कालान्तकोपमैः । निजघान महाकायाराक्षसांस्तत्र लीलया२४७ खरं त्रिशिरसं चैव दूपणं तु महावलम् । रणे निपातयामास बाणैराशीविषापमैः॥ २४८ निहत्य राक्षसान्सर्वान्दण्डकारण्यवासिनः । पूजितः सुरसंवैश्च स्तूयमानो महर्षिभिः ॥ २४९ उवास दण्डकारण्ये सीतया लक्ष्मणेन च । राक्षसानां वधं श्रुत्वा रावणः क्रोधमूर्छितः ॥२५० आजगान जनस्थानं मारीचेन दुरात्मना । संप्राप्य पञ्चवथ्यां तु दशग्री: स राक्षसः ।। २५१ मायाविना मारिचेन मृगरूपेण रक्षसा । अपहृत्याऽऽश्रमाहूरं तौ तु दशरथात्मजौ ॥ २५२ जहार सीतां रामस्य भार्या स्ववधकाम्यया । ह्रियमाणां तु तां दृष्ट्वा जटायुय॒ध्रराइवली॥२५३ रामस्य सौहृदात्तत्र युयुधे तेन रक्षसा । तं हत्वा वाहुवीर्येण रावणः शत्रुवारणः॥ २५४ भविवेश पुरा लङ्कां राक्षसैबहुभिताम् । अशोकवनिकामध्ये निक्षिप्य जनकात्मजाम् ।। २५५ निधनं रामबाणेन काङ्गयन्स्वगृहं विशन् । रामस्तु राक्षसं हत्वा मारीचं मृगरूपिणम् ।। २५६ पुनराविश्य तत्राथ भ्रात्रा सौमित्रिणा ततः । रक्षसाऽपहृता भार्या ज्ञात्वा दशरथात्मजः २५७ अभूतशोकसंतप्तो विललाप महामतिः । मार्गमाणो वने सीतां पथि गृधं महावलम् ॥ २५८ विच्छिन्नपादपक्षं तं पतितं धरणीतले । रुधिरापूर्णसर्वाङ्गं दृष्ट्वा विस्मयमागतः ॥
____ + धनुश्चिदान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ . अ, मुनि परं ।
२५९