SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ +- +-- चंद्रराजचरित्रम्॥ चतुर्थोल्लासे ॥१५२॥ सर्गः ॥ द्विमलाचलः ॥ १० ॥ वच्मः किमस्य चोच्चैस्त्वं, येन पूर्वजिनेशितः। अधिरुह्यात्र लोकाग्रं, पौत्रैरपि करे कृतम् ॥ ११॥ शत्रुञ्जयाद्रिरयमादियुगे गरीया-नासीदसीमसुकृतोदयराशिरेव । आदीयमानसुकृतः किल भव्यलोकैः, काले कलौ भजति सम्प्रति दुर्बलत्वम् ॥ १२ ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयंक्षिपेत् । सागराणां सरसञ्च, पूजास्नात्रविधानतः ॥ १३ ॥ मिथ्यात्वगरलोद्गारः, सम्यग्दृष्टिसुधारसः । पूर्वो इस्वः परो दीर्घो-नाभिनन्दनवन्दने । १४॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाच्छया । वित्तं पवित्रीकुरु दानपात्रतः, कुलं पवित्रीकुरु सच्चरित्रतः ॥१५॥ इतिस्तुतिपाठपूर्वकंतीर्थाभिवन्दनंविधाय सर्वे क्षणंध्याननिमग्ना बभूवुः । ततश्चन्द्रराजोमकरध्वजप्रमुखाविवर्य सपरिकर आभापुरीमुद्दिश्य प्रयाणमकरोत् । सपरिवारः शिवकुमारोऽपि तमन्वचलत, प्रत्यहंस नूतनाभिर्नाट्यकलाभिस्तरञ्जयतिस, निरन्तरप्रयाणं कुर्वन्स विविधदेशान्वीक्षमाणः प्रत्यनीकान्नरेन्द्रान्नम्रीकुर्वन्स्वसैनिकान्वयननेकराजसुताः परिणयंश्चक्रमेण पोतनपुरपत्तनमगात् । तत्परिसरे च ससैन्यःस तस्थिवान् । जनमुखाचन्द्रराजंसमागतंनिशम्य प्रमुदितोलीलाधर श्रष्ठिमनुःसपरिवारस्तत्रागतः, विहितप्रणामश्चन्द्रराजंप्रत्याह--राजस्त्वदर्शनान्मन्ये, सफलं जन्म मानकम् । पुरा कुक्कुटरूपस्त्वं, हेतुर्देशान्तरस्य मे ॥१॥ ततस्तदनुरागिणी लीलावती कौक्कुटस्नेहंस्मरन्ती निजपतेनिदेशमधिगम्य चन्द्रराजस्वगृहे भोजनार्थन्यमन्त्रयत् । सुधास्वादुरसवतींसम्पाद्य विनीतया तया तद्भक्तिर्विहिता, सोऽपि स्वसृसामन्यमानोऽलङ्कारादिभिस्तांसम्भावयामास, ततोगृहीताबास निजशिबिरे समागतस्तदासूर्योऽप्यस्तमितः। नैशिकमावश्यकसमाप्य भूपतिःशयनतूलिकामसेवत । इतोऽमरेन्द्रोदेवसभामास्थितः प्रोवाच-जम्बूद्वीपगतं भरत-क्षेत्रमस्ति मनोहरम् । तत्राभानगरीं वर्या, शास्ति चन्द्रनरेश्वरः ॥१॥ तद्विमात्रा ॥१५॥ For Private And Persone Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy