SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १८२ - सनातनजैन ग्रंथमालायां [मैनेंद्रगौः । गावौ । गायः । धौः । यावौ । चायः। । पुत्रेऽहें मातुः कपोऽ॥८१॥ बसे मातृशवाऽस्मण्णश।।७२।।मस्मदो णश वाणिद्भवति। ब्दात् परस्य कपो वा भड् भवति की परतःपुत्रेऽहें चकार । चकर । विललापाविललप। | पुत्रप्रशंसायां। हेगार्गामातः। पुत्र इति किं ! हेगार्गी * सखितोऽको । ७३ ॥साखितः परं धं णि- मातृके पुत्रि । अर्ह इति किं : गार्गीमातृक । द्वद्भवति अकौ परतः । सखायौ । सखायः।। बोशनाशनन् ।।८२।। एतौ निपात्यो को वा। सखायं । सखायौ। तकार इति किंाइमे सख्यौ। । हे उशन। हेउशनन् । हे उशनः। उशनसः ससं अकाविति किं ! हे सखे। नत्वं च निपात्यते । * इन्सौ ॥ ७४ ॥ तस्य छन् भवति अकौ सौ ऋतामिद्धोः।।८३॥ ऋकारांतस्य धोरिकारापरतः । सखा। | देशो भवति । किरति । गिरति । विस्तीर्ण । __ ऋदुशनस्पुरुदंशोऽनेहसां ॥ ७५॥ ऋका- | गीर्य्यते । धोरिति किं ! मातृणां । रांतानां उशनसादीनां च छन् भवति धे अको उकः घोः ॥ ८४ ॥ उडः ऋत इभवति । सौ परतः । कर्ता । दाता। पिता । माता। कीर्तयति । कीर्तयतः । कीर्त्तयति । उशना । पुरुदंशा । अनेहा । अकाविति किं ! पुवात ॥८५||पवर्गाहकाराच्च परस्य धो:ऋतः हे दातः । हे मातः । हे पुरुदंशः । हेमनेहः । उद्भवति । पूर्वः । प्रपुपूर्षति । बुमूर्षति । तुज्यत् क्रोष्टुः ॥ ७६ ॥ क्रोष्टुः तृत- मुमूर्षति वुवूर्षति । मुनीन् । वद्भवति अकौ घे परतः।क्रोष्टा । कोष्टारौ । क्रो- सावैम्मे ॥८६॥ मपरे सौ परे गोरैप भवति। टारः । कोष्टारं । कोष्टारौ । भकाविति किं ! हे अनैषीत् । अहौषीत् । भलावीत् । अहर्षीित् । कोष्टो । ध इति किं ! कोप्टून् । | म इति किं ! अलविष्ट । +स्त्रियां ॥ ७७ ॥ क्रोष्टुः स्त्रियां तृज्वत् बज्वल्लोऽतः ॥ ८७ ॥ निवदोलकाररेभवति । क्रोष्ट्री। | फांतस्य च गोरत ऐप भवति मपरे सौ परतः। फातस्य च गारत ५ वाऽच्यापि ॥७८॥ क्रोष्टुः तृज्वद्वा भवति | प्रात्राजीत् । अवादीत् । अचालीत् । अचारीत् । अजादावापि भादौ परतः । कोष्टा । कोष्टुना। व्रज्वल्लू इति किं ! मानिरशीत् । मानिरटीत् । क्रोष्टे । कोष्टवे कोष्टोः। कोष्टुः। कोप्टोः। कोष्ट्वोः।। अत इति किं ! न्यमीलीत् । न्यखोडीत् । कोष्टून।क्रोष्टरि,क्रोष्टौ। अचीति किं ? क्रोष्टुभ्यां। हलामचः ॥ ८८॥ हलंतानामच ऐब् भवति कोष्टुभिः । आपीति किं ! क्रोष्ट्रन् । मपरे सौ परतः। भभैत्सीत् । अच्छेत्सीत् । ___ चतुरनहुहोः ॥ ७९ ॥ मनयोरुकारस्य | अरौत्सीत् । हलामिति किं ! गौरिवाचारीत अगवा भवति धे परतः । चत्वारः। चत्वारि । अति- वीत् । अच इति किं ? अधाक्षीत । अनिकोऽपि चत्वाः । अतिचत्वारौ । अतिचत्वारः । मन- | यथा स्यात् । इवान् । अनड्वाही । अनड्वाहः । अनड्वाहं । नेटि ॥ ८९ ॥ इडादौ मसौ परे हलंतस्य अनड्वाहौ। गोरच ऐन भवति । अदेवीत् ।अकोषीता अकति । चकौ ॥ ८० ॥ तयोरुकारस्य वो भवति । इम्यक्षणश्वस्श्व्येदितां ॥९० ॥ हकार को परतः । हे अतिचत्वः । हेअनुड्वन् । मकारवकारयकारांतानां क्षणादीनां च इडादौ
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy