SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमनम् ॥ नरविक्रम-2 चरित्रे । ॥७३॥ AMROSAROKENAREGALSARAI रूदेवि दुट्ठसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुत्वं पयासेइ ॥ १॥ किं पुण चिरकालसमुन्भवमि नीसेसगुणमणिनिहिंमि । सकुलब्भुद्धरणखमे न होज नेहो नरवइस्म ॥२॥ एगया य अत्थाणमंडबनिसन्नमि नरवइंमि पायपीढासीणे कुमारे नियनियट्ठाणनिविद्वेसु मंतिसामंतसु समारद्धंभि गायणजणे मणोहारिसरेण गेए पणचिरंमि चित्तपयक्खेवनट्टविहिवियक्खणे वारविलासिणीजणे पच्चासनमागंतूण विन्नवियं पडिहा. रेण-देव! हरिसपुरनयराहिवइस्स देवसेणभूवइस्स दूओ दुवारे देवदरिसणं समी हेइ, राइणा भणियं-भद्द ! सिग्धं पवे. सेहि, जं देवो आणवेइत्ति भणिऊण पवेसिओ अणेण, कया से उचियपडिवत्ती, पुट्ठो य आगमणप्पओयणं, दएण जंपियं-देव ! हरिमपुरपहुणा देवसेणनरिंदेण रूवजोवणगुणोवहसियनागकन्नगाए नियसुयाए सीलवइनामाए वरनिरूवणत्थं पेसिओऽम्हि रौद्रेऽपि दुष्टशीलेऽपि रूपरहितेऽपि गुणविहीनेऽपि । लोकः पुत्रे प्रणयं किमपि अपूर्व प्रकाशयति ॥१॥ किं पुनश्चिरकालसमुद्भवे नि:शेषगुणमणिनिधौ। स्वकुलाभ्युद्धरणक्षमे न भवेत् स्नेहो नरपतेः ॥२॥ एकदा च आस्थानमण्डपनिषण्णे नरपतौ पादपीठासीने कुमारे निजनिजस्थाननिविष्टेषु मन्त्रिसामन्तेषु समारब्धे गायनजने मनोहारिस्वरेण गेये प्रनृत्यति चित्रपदक्षेपनाट्यविधिविचक्षणे वारविलासिनीजने प्रत्यासन्नमागत्य विज्ञपितं प्रतिहारेण-देव ! हर्षपुरनगराधिपतेः देवसेनभूपते तो द्वारे देवदर्शनं समीहते, राज्ञा भणितं-भद्र ! शीघ्रं प्रवेशय, यद्देव आज्ञापयतीति भणित्वा प्रवेशितोऽनेन, कृता तस्योचितप्रतिपत्तिः, पृष्टश्च आगमनप्रयोजनं, दूतेन भणितं-देव ! हर्षपुरप्रभुणा देवसेननरेन्द्रेण रूपयौवनगुणोपहसितनागकन्यकाया निजसुतायाः शीलवतीनाम्न्या वरनिरूपणार्थ प्रेषितोऽस्मि RECORRECTORIES ॥७३॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy