Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 4
________________ श्री सोमसुन्दरसूरिविरचिता । एकं प्रभुं त्रिभुवनेऽपि भवे भवेऽहम् याचे शिवप्रतिभुवं ननु बोधिलाभम् ॥ ६ ॥ इति युष्मद्बहुव्रीह्येकवचनमयः प्रथमः श्रीपार्श्वस्तवः । ॥ अर्हम् ॥ स्मृतिनिर्मितजनशान्ती महिमाढ्यावतिशान्तिनामानौ नविकर्मीकुर्वेऽहं द्वितीयषोडशजिनौ नमकम् ॥ १॥ पुष्पाद्यैर्महितत्वं परभागपरागभाग्भवेन्मर्त्यः । वृषभीभूतयुवां श्रीधर्मरथं श्रयति शिवगामी ||२॥ प्रिययुवया पुरुषेण प्राप्यन्ते शान्तिकान्तिधृतिमतयः। प्रतिपन्नप्रभुतुभ्यं जनाय भद्रं भवेन्नूनम् ॥ ३ ॥ नित्यं मनोधृतयुवन्नुर्नाऽन्यो जगति धन्यमूर्द्धन्यः । निजवित्तव्ययविषयीकृततव ऋद्धिं प्रवर्द्धत ॥ ४ ॥ ध्यातश्रीविमलाचलतीर्थस्थितयुवाय भव्यता नियमात् । हे स्वस्वबोधकयुवां हृदि वसतं मे जिनाधिपती ॥५॥ नुतौ युवामजितशान्तिजिनौ मयेति युष्मत्पदद्विवचनान्यपदैकतोक्तथा ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 120