Book Title: Jagat Ane Jain Darshan
Author(s): Vijayendrasuri
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 8
________________ श्रोतृणां भावार्थज्ञानं समुत्पद्यत इति नात्र विवृणोमि । ८। सच्छास्त्रनिर्दिष्टसदाचारपालननिरताश्चारित्रार्याः कथ्यन्ते । ९ । अथ प्रकृतमनुसरामि । मयतैर्निरूपितभेदैर्भवतां विदितमेवाऽभूत् यदार्या भूरिभेदप्रभेदभिन्नाः । तदहं कस्यापि मनुष्यस्य कृते एकान्ततो वक्तुं न शक्नोमि यदनार्य एवायम् । ततो यस्मिन् येन केनापि प्रकारेणार्यत्वमायाति तमात्मीयतया कथं न वयमङ्गीकुर्मः ? । ___ असिन् समये ये नवीना विचारा जनानां चेतसि निबद्धास्ते साम्प्रतिकप्रथानुसारेण। एतत्तु सर्वथा स्पष्टमेव प्रतिभाति यद् यथा यथा समयो व्यतीयाय तथा तथा मनुष्येषु परस्परं पार्थक्यं बभूव । निदर्शनमत्र गृहस्थगृहमेव । तत्र हि यद्येकस्य जनस्य द्वौ पुत्रौ जायेते तदा तयोरन्योन्यं घनिष्ठः सम्बन्धो विलोक्यते । ततस्तयोरपि सुताः समुत्पद्यन्ते । तत्र सत्यपि संबन्धनैकट्ये न तथा घनिष्ठता दृश्यते । तेपामपि मूनवो यदि भवन्ति तदा तेषां मूलपुरुषयोरन्यतरस्मिन् शिथिलः सम्बन्धोऽवलोक्यते । अत एव केचिन्मातृतः पञ्चमः पिलुतः सप्तमः पृथगेवेति वदन्ति । एवं बहुषु कालेषु व्यतीतेषु गुणकर्मानुसारेण तत्तज्जातिरूपेण मनुष्या व्यभज्यन्त । तदानीं तु युक्तमप्येतदासीत् । इदानीमेतादृशः समयः समापन्नो यस्मिन् यदि काचिद् व्यक्तिः समाजो वा कश्चित Shree Sudharmaswami Gyanbhandar-Umara, Surat ___www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68