Book Title: Jagat Ane Jain Darshan Author(s): Vijayendrasuri Publisher: Yashovijay Jain Granthmala View full book textPage 6
________________ निर्वचनपरा आत्मनो धर्माः सन्ति । तदेतेषां को वा कृती परिवर्तन विधास्यति । अधुना ये शैववैष्णवजैनवौद्धाऽदिव्यपदेशभाजोऽनेके धर्माः सन्ति तेषां परामर्शापेक्षया मनुष्य(जाति)भेदानेव विचारयितुमहमावश्यकं मन्ये । वाचकाचार्याः श्रीमदुमास्त्रातिनामधेया जैनाचार्यशिरोमगयो मनुष्यभेदविषये सूत्रमेकमचकथन् । तथाहि-' मनुष्या द्विविधाः-आर्या म्लेच्छाश्च । । 'तत्र ऋच्छन्ति दूरीभवन्ति सर्वहेयधर्मेभ्य इत्यार्याः । इमां व्याख्यामवलम्ब्य यद्यपि भवन्त एव आर्यानार्यपरामर्श विधातुं शक्नुवन्ति तथापि विषयमिम विशदीकर्तुं जैनागमनिर्दिष्टानार्यभेदानेव संक्षेपतः प्रतिपादयामि। प्रज्ञापनासूत्रे प्रथमपदे वक्ष्यमाणसरण्या आर्याणां भेदाः प्रतिपादिताः। तत्र हि मूलभेदौ द्वौ-'ऋद्विमानार्योऽनृद्धिमानार्यश्च ।" य आत्मद्धिमान स एवर्द्धिमानार्यः प्रोच्यते, न तु केवलप्रभूतद्युम्नवान् । तस्य चाऽऽत्मर्द्धिमत आर्यस्यार्हचक्रवर्त्तिवलदेववासुदेवजयाचारणविद्याचारणरूपाः षट् प्रकाराः प्रदर्शितास्तत्रैव । अथानृद्धिमतामार्याणां क्षेत्रार्य-जात्यार्य-कुलार्य-कार्य-शिल्पार्य-भाषार्य-ज्ञानार्य-दर्शनार्य-चारित्रार्यरूपा नव भेदाः। अयि श्रोतारो महानुभावाः ! एतानपरिचितनाम्नो भेदप्रमेदानाकर्ण्य नोद्विजवं, सर्वेषामप्यर्थोऽनुपदमेव स्पष्टीक्रियते। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68