Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 399
________________ विष्कारयोः १३८ । विशब्दयति । नन्दी तु योगविभागमिच्छति । शब्दण उपसर्गादित्येकः । भाषाविष्कारयोरिति द्वितीय: । अयमनुपसृष्टार्थः । प्रशब्दयति । शब्दयति । दण् आश्रवणे १३९ । क्षरण इति केचित् । सूदयति । आडः क्रन्दणू सातत्ये १४० । आक्रन्दयति । व्यदणू आस्वादने १४१ । संवरण इत्यन्ये । स्वादयति | आस्वदः स कर्मकादेव स्वदेर्णिच् न त्वकर्मकात् । आस्वादयति यवागूम् । मुदणू संसर्गे १४२ । मोदयति सक्तून् सर्पिषा । शृण प्रसहने | १४३ | प्रसहनमभिभवः । अशीशृभत् । अशशर्धेत् । कृपणू अवकल्कने १४४ । अवकल्कनं मिश्रीकरणं सामर्थ्यश्च । कल्पयति । अवकल्पनमित्यन्ये । जभुज् नाशने १४५ । जम्भयति । अपण रोगे १४६ | आमयति । चरण असंशये १४७ | विचारयति । निश्चिनोतीत्यर्थः । संशये इत्यन्ये । पूरणू आप्यायने १४८ । पूरयति । दळणू विदा १४९ । णिगि दलयतीत्येके । दिवणू अर्दने १५० । पशू पषण बन्धने १५१ । पाशयति पशुम् । पाषयति । दन्त्यान्त्यमिमच्छन्त्येके । पुषण धारणे १५२ । घुट्टै विशन्दने १५३ ॥ विशिष्टशब्दकरणे नानाशब्दकरणे इति वा । अविशब्दन इत्येके । अघोषयति पापम् । अपन्हुत इत्यर्थः । ऋदित्करणाण्णिचोऽनित्यत्वम् । अघुषत् । अघोषीत् । कौशिकस्त्वनृदितमिममिच्छति । आङः कन्दे १५४ | सातस्य इत्यपरे । भाघोषयति । भृष तमुण् अलङ्कारे १५५ । भूषयति । अवतंसयति । जसण ताडने १५६ | त्रसण बारणे १५७ | धारण इति नन्दी | त्रासयति मृगान् । निराकरोतीत्यर्थः । वसणू स्नेहच्छेदावहरणेषु १५८ । अवहरणं मारणम् । वासयति रिपून्। सण उत्क्षेपे १५९ । उच्छ इति केचित् । भ्रासयति । प्रसण ग्रहणे १६० । लसण् शिल्पयोगे १६१ । लष इत्यन्ये । लश इत्यपरे । अर्हण् पूजायाम् १६२ | आर्जित । मोक्षण असने १६३ । मोक्षयति बाणान् । अस्यतीत्यर्थः । लोक तर्क रघु लघु लोच विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घड वृत पुथ नद बुध ग्रुप धूप कुप चित्र दशु कुशु त्र पिसु कुठ द व बृह वल्ल अहु बहु महुणू भासार्थाः १६४ ॥ मासार्थाचेति पारायणम् । भासयति इन्धयति प्रकाशयति दीपयति दिशः । भाषार्थी इत्यन्ये

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540