Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 457
________________ दीति किम् ? | संभावयामि यद् सुमीत भवान् । श्राधाताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् ॥ सतीच्छाअर्थात् ।। ५ । ४ । २४ ॥ वर्त्तमानात् सप्तमी वा । इच्छेत् । इच्छति । उश्यात् । वष्टि । क्षेपेऽपिजात्वो वर्तमाना इत्यादावपि परत्वादयमेव । अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् इच्छति धिग्गहूमहे ॥ वत्स्र्यति हेतुफले ॥ ५ । ४ । २५ ॥ वर्त्तमानात् सप्तमी वा । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । वस्तीति किम् ? । दक्षिणेन चेद्यानि न शकट पर्याभवति । केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवादं सप्तम मन्यन्ते । हनिष्यतीति पलायिष्यते इत्यत्र तु इतिशब्देनैव हेतुफलभावस्य द्योतितत्वात्सप्तमी न ॥ कामोक्तावकच्चिति ॥ ५ । ४ । २६ । गम्यायां धातोः सप्तमी । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् ? । कच्चिज्जीवति मे माता ॥ इच्छार्थे सप्तमीपञ्चम्यौ || ५ | ४ | २७ ॥ धातावुपपदे कामोक्तो गम्यमानायाम् । सर्वविभक्त्यपवादः । इच्छामि भुञ्जीत भुङ्कां वा भवान् । कामोक्तावित्येव । इच्छया भुङ्क्ते । नात्र प्रयोक्तुः कामोक्तिः । अत्र सत्यपि सप्तमीनिमित्त इच्छा उपपदे कामोक्तौ क्रियातिपतनस्या सामर्थ्येनासम्भवात् क्रियातिपत्तिर्न । अन्ये तु सप्तम्युवाप्योरित्यत आरभ्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति तत्रैव क्रियातिपतने क्रियातिपत्तिरिति मन्यन्ते । इच्छायें कर्मणः सप्तमी ।। ५ । ४ । ९९ ।। धातावुपपदे तुल्यकर्तृकार्थाडातोः सम्बन्धे । भुञ्जीयेतीच्छति कामयते वा । इच्छार्थ इति किम् ? । भोजको याति । कर्मण इति किपू १ । इच्छन् करोति । तुल्यकर्तृक इति किम् ? । इच्छामि भुक्तां भवान् ॥ "विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने || ५|४|२८||” सप्तमीपञ्चम्यौ । कर्ट कुर्यात् करोतु वा इत्यादि ॥ ससमी चोर्ध्वमोहति ॥५| ४ | ३० ॥ मैषादिषु गम्धेषु वर्त्तमानाडातोः कृत्यपश्चभ्यौ । ऊर्ध्वं मुहूर्त्ता भवान् कर्ट कुर्यात क रोतु वा । भवता कटः कार्यः । भवान् हि प्रेषितोऽनुज्ञानः ॥ भवतोऽवसरः कटकरणे ॥ स्मे पञ्चमी ॥ ५ । ४ । ३१ ॥ उपपदे मैषादिषु-गम्येषु ऊर्ध्वमौहूर्तिकेऽर्थे वचपानडातोः । कृत्यतम्यपवादः । ऊ मुहूर्ता भवान् क

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540