Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
COM
SAGATECHERE.
६।४।२०॥ टान्तादिकण् । आक्षतिकम् । जाडामहविकं चरम | भावादिमः॥६।४।२१।। तेन निते पाकिमम् ॥ याचितापमित्यारकण ॥६॥४॥२२॥ तेन निर्वते याचितकम् । आपमित्यकम् ॥ हरत्युत्सगादेः ॥ ६।४ । २३ ॥ टान्तादिकम् । औत्सडिकः । औडुपिकः ॥ भनादेरिकट् ॥६।३।२४ ॥ टान्ताहरति । भखिकी । भरटिकी ॥ विवधवीवधाद्वा ॥६।४।२५ ॥ तेन इरतीकट् । विवधिकी । वीवधिकी। वैवधिकः ॥ कुटिलिकाया अण् ६।४।२६ ॥ अस्माहान्ताद्धरति । कौटिलकः । कर्मारादिः॥ ओजासहोम्भसो वर्तते ॥ ६।४।२७ ॥ टान्तादिकण् । औजसिकः । साहसिकः । आम्भसिकः ॥ लं प्रत्यनोलोमेपकूलात् ॥ ६। ४ । २८॥ वर्त्तते इत्यर्थे इकण् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । भान्वीपिकः । प्रा. तिकूलिकः । आनुकूलिकः । अकर्मकस्यापि वृत्तेोंगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया ॥ परेर्मुखपाश्र्वात् ॥६॥ ४॥ २९ ॥ तृतीयान्ताद्वर्तत इत्यर्थे इकण् । पारिमुखिकः । पारिपाश्चिकः॥ रक्षदुञ्छतोः ॥ ६।४ । ३० ॥ द्वितीयान्तादिकण् । सामाजिकः । नागरिकः । बादरिकः ॥ पक्षिमत्स्यमृगार्थाघ्नति ॥ ६॥ ४।३१॥ द्वितीयान्तादिकण । पाक्षिकः । मात्स्यिकः । मार्गिकः । अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च भवति ॥ परिपन्थात्तिष्ठति च ॥६।४। ३२ ॥ द्वितीयान्ताद् घ्नतीकण् । पारिपन्थिकश्चौरः । अत एव निर्देशात्परिपथशब्दस्येकणोडन्यत्रापि वा परिपन्थदेशः । तेन परिपन्थं गच्छति ॥ परिपथात् ॥ ६ । ४ । ३३ ॥ द्वितीयान्तात्तिष्ठत्यर्थे इकण् । पारिपथिकः ॥ अवृद्धग्रहति गयें ॥६। ४ । ३४ ॥ द्वितीयान्तादिकण् । द्वैगुणिकः । अवृद्धेरिति किम् ? । - हिं गृहातीति वाक्यमेव ॥ कुसीदादिकट ॥६॥ ४॥ ३५ ॥ द्वितीयान्ताद् ग. गृहति । कुसीदिकी॥ दशै. कादशादिकश्च ।। ६।४।३६ ।। द्वितीयान्ताभिन्ये गृहृतीकट । दशैकादशिका । दशेकादशिकी । दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान् गृह्णाति । अन्ये दशैकादशटलातीति
MUSICALCULARAMPULAR

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540