Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 509
________________ ShetSHESHSHRUGAG राशि एकस्मिन् उपमानोपमेयभावाभावादुत्तरेण न सिध्यतीति वचनम् । यदा तु सगरादे राज्ञो वृत्तस्याई इदानीन्तन: कश्चिद्राजेति भेदविवक्षा तदोत्तरेणैव सिद्धम् ॥ स्यादेरिवे ॥७।११५२ ॥ क्रियायां यत् । अश्ववद्याति चैत्रः। देववत् पश्यन्ति मुनिम् । क्रियायामित्येव । गौरिव गवयः । देवदत्तवत्स्थूलः इत्यादि तु तुल्यायामस्तो भवतौ पाध्याह्रियमाणायां भविष्यति । ऋचं ब्राह्मणवदयं गाथामधीत इत्यत्र तु सापेक्षत्वान्न प्रत्ययः ॥ मनुर्नभोऽगिरो वति ॥ १।१ । २४॥ पदं न मनुष्वत् । नभस्वत् । अकिरस्वत् ॥ तत्र ।।७।१ । ५३ ॥ इवाथै वत्स्यात् । घुघ्नवरसाकेते परिखा । अक्रियार्थ आरम्भः ॥ तस्य ॥७॥१ ४॥ इवार्थे वत । चैत्रबन्मत्रस्य भूः। अक्रियाविषयसारख्याथ आरम्भः ॥ भावे त्वतल् ॥ ७॥१॥ ५५॥ षष्ठचन्तात् । भवतोऽस्मात् अभिधानप्रत्ययाविति भावः शब्दस्य प्रवृत्तिनिमित्तम् । द्रव्यसंसर्गी भेदको गुणः । तत्र जातिगुणाज्जातिगुणे गोत्वम् । गोता शुक्लत्वम् । शुक्लता । समासकुत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढचभिन्नरूपा व्यभिचरितसम्बन्धेभ्यः । राजपुरुषत्वम् । पाचकत्वम् । औपगवत्वम् । रूढयादी तु जातिरेवाभीधीयते । गौरखरस्वम् । गर्गत्वम् । पञ्चालस्वम् । युगपदपत्यजनपदाभिषायिनः पश्चालशब्दानु भावप्रत्ययेन जातिसंहविरभिधीयते । यथा धवखदिरत्वमिति आतिसंहतिः । सत्त्वम् । सत्ता । डित्यादेः स्वरूपे । रित्थत्वम् । एवं गोजाते वो गोत्वं गोतेति गोशब्दस्य स्वरूपम् । एवं देवदत्तत्वं चन्द्रत्वं सूर्यत्वं दिक्त्वमाकाशत्वमभावत्वमिति स्वरूपमेवोच्यते एके तु यहच्छाशब्देषु शम्दस्वरूपं संज्ञासंझिसम्बन्धो वा प्रतिनिमित्त मिति मन्यन्ते । अन्ये तु रित्यत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिभव्यक्तिसमवेत सामान्य चन्द्रत्वं सूर्यत्वमिति काळापस्थाभेदभिव्यक्तिसमवेतं सामान्य दिक्त्वमाकाशत्वमभावत्वमिति उपचरितमेदव्यक्तिसमवेतं सामान्य प्रत्ययार्थ इति वदन्तोऽप्रापि जातिमेव त्वतलादिमत्ययप्रवृत्तिनिमित्तमभिदधति ॥ त्वते गुणः ॥३॥२॥ ५९॥ परतः स्यनूर पुंवत् पट्ट्या भावः पटुत्वम् । पटुता ॥ प्राक् त्वादगडलादेः ।।७।१।५६ ॥ त्वतलावधिकृतौ ज्ञेयो । तत्रैवो PRAPURPREPAR 9 5 %

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540