Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 453
________________ IS5% पतिष्यति वासः । सामान्येन सिद्धे क्रियार्थोपपदभावि-या भविष्यन्त्या वाघा माभूदिति णकविधानम् । असरू-8 पविधिना णकोऽपि भविष्यतीति चेत् । एवं तर्हि असरूपविधिना जादयो मा भूवमिति पुनर्णक विधानम् । तेनौदनस्य पाचको ब्रजति, पक्का व्रजति, पचो व्रजतीत्यादि न भवति ॥ सत्सामीप्ये सबदा॥५।४।१॥ भूते भविष्यति चार्थे वर्तमानाद्धातोः प्रत्ययाः । कदा चैत्रागतोऽसि ? अयमागच्छामि आगच्छन्तमेव मां विद्धि । एषोऽस्म्यागतः । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गच्छन्तमेव मां विडि । पक्षे गन्तास्मि । गमिष्यन्तमेव मां विद्धि । गमिष्यामि । वत्करणाद् येनैव प्रकृत्युपपदोपाध्यादिना विशेषेण वर्तमाने विहितास्तेनैव विशेषेण भूतभविष्यतोरपि । कदा भवान् सोमं पूतवान् पविष्यते चा?। एषोऽस्मि पवमानः ॥ भूतवचाशंस्ये वा ॥५।४।२ ॥ वर्तमानादातोः सद्वत्पत्यया चा । अनागतस्य पियस्यार्थस्याशंसन प्राप्तुमिच्छा माशंसा । तविषय आशंस्यः । चा ग्रहणायथाप्राप्तमपि । उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि। उपाध्यायश्चेदागच्छति एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यत्यागन्ता वा एते तर्कमध्येण्यामहे अध्येतास्महे वा। सामान्यातिदेशे वि शेषानतिदेशात् यस्तनीपरोक्षेन । आधस्य इति किम् ? । उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥ भिमाशंतार्थयोभविष्यन्तीसप्तम्यौ ॥ ४५।४।३ ॥ उपपदयोराशंस्येऽर्थे वर्तमानाडातोयथासङ्ख्यम् । भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागच्छति आगमा आगमिष्यति आगन्ता एते सिपपाशु सिद्धान्तमध्येष्यापहे । क्षिप्रार्थे नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथास्यादित्येवमर्थम् । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आशंसे संभावये यु. कोऽधीयीय । द्वयोरुपपदयोः सप्तम्येच शब्दतः परत्वात् । आशंसे क्षिपमधीयीय ॥ संभावने सिरवत ॥५॥ असतोः शक्तिश्रद्धानं सम्भावनम् । तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिडवत्पत्ययाः । समये चेत्पयत्नोs पदभवन विभूतयः ॥ नानद्यतन। प्रबन्धासक्योः ॥ ५।४।५॥ धात्वर्थस्य गम्पयोः प्रत्ययः । प्रबन्धः CG

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540