Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
5
-4-
देहिकः । औचंदेहिकः । अत एव पाठादूर्ध्वशब्दस्य दमदेहयो; मोऽन्तः । केचिचेनावनुशतिकादिषु पठन्ति । ऊ | मौहर्तिकः । सप्तमी चोर्ध्वमौहर्तिके इति ज्ञापकादुत्तरपदस्यैव वृद्धिः । आकम्मिकम् । आमुष्मिकम् । आमुत्रिकम् ।। पारत्रिकम् । ऐहिकम् । शपिकम् । पाठसामर्थ्यात्सप्तम्या अलुप् ॥ समान पूर्वलोकोत्तरपदात् ॥ ६।३।७९ ॥ शेपे इकण् । सामानग्रामिकः । सामानदेशिकः । ऐहलौकिक: पारलौकिकः । योगदयेऽपि भवार्थ एव प्रत्यय इत्यन्ये ।। वर्षाकालेभ्यः ॥६।३।८० ॥ शेषे इकम् । वार्षिक: । कालभन्दः कालविशेषवाची । मासिकः। बहुवचनं यथाकथंचित्कालवृत्तिप्रत्ययप्रापगार्थन । नैशिकः । प्रादोषिक: । कादम्बपुष्पिकम् । ढहिपलालिकम् । ऋतो. गित्यत्ययस्तदाबादे ऋत्वन्तादपि भवत्यभिधानात् ॥ अंशाहतोः ॥७॥४।१४.॥ उत्तरपदस्य स्वरेष्वादेः स्वरस्य गिति तद्धिते वृद्धिः । पूर्ववार्षिक: । अपरवार्षिकः । अंशादिति किम् ? । सौवर्षिक:॥ शरदः श्राद्दे कर्मणि ।। ६ । ३।८१ ॥ शेषे इकण् । शारदिकं श्राद्धम् ॥ नवा रोगातपे ॥ ६।३।८२ ॥ शरदः शेषे इकण् । शारदिकः शारदो रोग आतपो वा॥ निशाप्रदोषात् ॥६।३। ८३ ॥ शेषे इकण वा । नैशिकः । नेशः । प्रादोषिकः । प्रादोपः॥ श्वसस्तादिः॥ ६।३। ८४ ॥ कालार्थाच्छपे इकण पा । शौवस्तिकः । श्वस्त्यः। श्वस्तनः ॥ चिरपरुत्परारेस्त्नः ॥६।३ । ८५ ॥ शेषे वा। चिरत्नम् । परुत्नम् । परारित्नम् । पक्षे सायमि| त्यादिना तनट् । चिरन्तनमित्यादि । परुपरारिभ्यां विकल्प नेच्छन्त्यन्ये । केचित्तु परुत्परायॊस्तिनट्यन्त्यस्वरात परं म्यागममिच्छन्ति ॥ पुगेनः ॥६।३ । ८६ ॥ कालार्थाच्छेपे वा । पुराणम् । पुरातनम् ॥ पूर्वाहापसह्वात्तनट् ॥ ६।३।८७॥ शेषे वा । पूर्वाह्नेतनः २ । अपराह्नेतनः २ । जपिनि वाच्चै व्यवस्थितविभाषाविज्ञाना-. नित्यं सतम्या लुर् । पौर्वाह्निकः । आपराह्निकः॥ सायचिरंमाहेप्रगेऽव्ययात् ॥६।३।८८ ॥ कालार्थाच्छेषे नित्यं तनट् । सायन्तनम् । चिरन्तनम् माढेतनम् । प्रगेतनम् । दिवातनम् । दोणतनम् । कालेम्य इत्येव ।
MUSICALCUC-ICI0

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540