Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 468
________________ प्रक० HOCIEDOGEOGR तृणसोमबल्बजात् ॥ ६।२।४७ । अभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् । शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । बल्वजमयम् ॥ एकस्वरात् ॥६।२।४८॥ नाम्नोऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयत् । वाङ्मयम् ॥ दोरमाणिनः ॥ ६॥ २॥ ४९ ॥ अभक्ष्याच्छादने विकारेऽवयवे च मयट् । आम्रमयम् । अमाणिन इति किम् ? । शौवाविधम् । श्वाविन्मयम् ॥ गोः पुरीषे ॥६॥२ ० ॥ नित्यं मयट । गोमयम् । पयस्तु गव्यम् । पुरीपे नियमार्थ वचनम् ॥ बोहेः पुरोडाशे ६।२।५१॥ विकारे नित्यं मयट । ब्रीहिमयः पुरोडाशः। पुरोडाश इति किम् ? । ह ओहनः । वेहं भस्म ॥ तिलयवादनाम्नि ॥६॥२॥५२॥ विकारेऽवयवे च मयट । तिलमयम् । यवमयम् । अनाम्नीति किम् ? । तैलम् । यावः ॥ पिष्टात् ६।२।५३॥ विकारेऽनाम्नि मयट् । पिष्टमयम् ॥ नाम्नि कः ६ । २।५४ ॥ पिष्टाद्विकारे । पिष्टिका ॥ योगोहादीन हियडन्गुश्चास्य ।। ६।२।५५॥ विकारे नाम्नि ।हैयङ्गवीनं नवनीतं घृतं वा । नाम्नोत्येव । यौगोदोहं तक्रम् ॥ अपो यञ् वा ॥६।२।५६ ॥ विकारे । आप्यम् । अम्मयम् ॥ लुब्बहुलं पुष्पमूले ॥६।२।५७ ॥ विकारावयवार्थस्य प्रत्ययस्य ॥ यदेगौंणस्याक्विपस्तडितलुक्यगोणीसूच्योः २।४।८५ लुक् । सप्तकुमारः। पश्चन्द्रः । पञ्चयुवा । द्विपङ्गुः 1गौणस्येति किम् ? । अवन्ती । अक्विप इनि किम् ! | पञ्चकुमारी। अगोणीसूच्योरिति किम् ?। पश्चगोणिः । दशमूचिः ॥ अनेन स्त्रीप्रत्ययनिवृतौ " हरीतक्यादिप्रकृतिन लिङ्गमतिवर्त्तते " इति लुबन्तस्य स्त्रीत्वात पुनः स्त्रीमत्ययः । मल्लिका पुष्पम् । विदारी मूलम् । क्वचिन्न । वारणानि पुष्पाणि । ऐरण्डानि मूलानि । क्वचिद्विकल्पः । शिरीषाणि शैरीपाणि पुष्पाणि । हीराणि हैवेराणि मूलानि । क्वचिदन्यत्रापि । आमलकी वृक्षः ॥ फले ॥६।२।५८ ॥ विकारेऽवयवे चार्थे प्रत्ययस्य लुप् । आमलकम् ॥ प्लक्षादेरण ॥६॥२॥ ५९॥ विकारेऽवयवे वा फले । विधानसामर्थ्याच्चास्य न लुप् । प्लाक्षम् । अश्वत्थम् ॥ RELEASURES49 ESSESEGINAROKARANG

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540