Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 505
________________ ARCHECERCISEARCARECARALA | द्वितीयान्तादर्हति यथोक्तं प्रत्ययः । नित्यमित्यर्हतीत्यस्य विशेषणम् । छैदिकः । भैदिकः॥ विरागाद् विरङ्गश्च ॥ ।४। १८३ ॥ द्वितीयान्तानित्यमहत्यर्थे ययाविधि प्रत्ययः । वैरङ्गिकः ॥ शीर्षच्छेदाद्यो वा ॥६।४ १८४॥ द्वितीयान्तानित्यमहत्यर्थे । शीर्षश्छेद्यश्चौरः । शैपच्छेदिकः॥ शालोनकौपीनात्विजीनम् ।। ६।४।१८५ ॥ एते तमहतीत्यर्थे ईनअन्ता निपात्याः । शालीनोऽधृष्टः । अकारस्य वृद्धिनिमित्तत्वात्पुंवद्भावो न । शालीनाभार्यः । कौपीनं पापकर्मेति । आत्विजीनो यजमानः ऋत्विग वा ॥इतीकणधिकार॥ ॥ यः॥७।१।१॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रेयादग् य इत्यधिकृतं ज्ञेयम् ॥ वहतिरथयुगप्रासङ्गात् ॥ ७।१।२।। तमित्यनुवर्तते । द्वितीयान्ताद्यः। रथ्यः। द्विरथ्यः । युग्यः । इहानभिधानान कालसंज्ञकं युगंवहति राजा । इदमर्थविवक्षायामणवाधनार्य युगग्रहणम् । पासङ्गो वत्सदमनस्कम्धकाष्ठम् । पासङ्गयः । यत्त्वन्यत् यत्मसङ्गादागतं मासङ्गमिति तद्वइति न भवत्यनभिधानात । अलबर्थ रथग्रहणम् । तेम द्विगौ रूपवयं संपनम् ॥ धुरो येयण ॥७।१।३॥ द्वितीयान्ताहति ॥ न यि तद्धिते ॥२।१।६५॥ौंः परयो मिनो दीर्घः। धुर्यः । यिति किम् ? । गीर्वत् । तद्धित इति किम् ? । गीर्यति । गीयते । कीर्यते । केचित्तु क्यनक्योरपि प्रतिपेधमिच्छन्ति । पुर्यामित्यादौ तु बहिरणस्य यत्वस्यासिद्धत्वान्न भवति । धोरेयः ॥ वामाचादेरीनः ॥७।१। ४ ॥ धुरन्तादमन्ताद्वहति । वामधुरीणः । सर्वधुरीणः ॥ अश्चैकादेः ॥ ७ । १ । ५ ॥ धुरन्तादम न्तद्विहत्यर्थ ईनः । एकधरः । एकधुरीणः ॥ हलसीरादिकण ।। ७ । १ । ६ ॥ ते बहत्यर्थे । हालिकः । सैरिकः ॥ शकटादण् ॥७।१।७ ॥ तं वहत्यर्थे । शाकटो गौः । नमु तस्येदमिति शकटादण् हलसीरादिकण इति हलसीराभ्यामिकणू च सिज एव । सत्यम् । रथवदेव तदन्तार्थमुपादानम् । तेमात्रापि द्विगों रूपद्वयम् । अन्ये तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न पहत्यर्थे । हलसीराभ्यां तु तदन्तविधि नेच्छ IAAAAAAEEGMAIडल

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540