Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
प्रक०
SHRSHURDASHRA
125ECOGEOGURUCHACHCHECEOGADC
यंभोगीनः॥ ईनेऽध्वात्मनोः॥७।४। ४८ ॥ अन्त्यस्वरादेर्लुग्न । आत्मनीनः ॥ पञ्चसर्वविश्वाजनात्कमधारये ॥ ७ ॥ १।४१॥ तस्मै हिते । ईनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । कर्मधारय इति किम् । ! पश्चानाअनाय हितः पञ्जजनीयः॥ महत्सर्वादिकम् ॥७॥१॥ ४२ ॥ जनात्कर्मधारयवृत्तेस्तस्मै हिते । माहाजनिकः । सार्वजनिकः ॥ सर्वाणो वा ॥ ७।१ । ४३ ॥ तस्मै हिते । सार्वः। सर्वीयः॥ परिणामिनि तदर्थे ॥७।१।४४ ॥ चतुर्थ्यन्ताद्धेतौ यथाधिकृतं प्रत्ययः । अङ्गारीयाणि काष्ठानि । शंकव्यं दारु । परिणामिनीति किम् ?। उदकाय कूपः । तदर्थे इति किम् ! । मूत्राय यवागूः । यवागूमूत्रतया परिणमते न तु तदर्था अथवा तदर्थइति चतुर्थीविशेषणम् । तदर्थ या चतुर्थी तदन्तात्प्रत्ययः । इह तु सम्पद्यतौ चतुर्थीति न भवति ॥ चर्मण्यञ् ॥ ७
१। ४५ । चतुर्थ्यन्तात्तदर्थे परिणामिनि । वाघ्रं चर्म ॥ ऋषभोपानहायः ॥ ७।१।४६ ॥ चतुर्थ्यन्तात्परिणामिनि तदर्थे । आर्षभ्यो वत्सः । औपानयो मुझः । चर्मण्यपि परिणामिनि परत्वादयमेव । औपाना चर्म ॥ छदिवलेरेयण ॥७।१।४७॥ चतुर्थ्यन्तात्परिणामिनि तदर्थे । छादिपेयाणि तृणानि । वालेयास्तण्डुलाः । चर्मण्यपि परत्वादयमेव । छादिषय चर्म । औपधेय इति तूपधेयशब्दात्स्वार्थिक प्रज्ञायणि भविष्यति । अत उपधेः स्वार्थ एयणिति नारम्भणीयम् । परिवाऽस्य स्यात् ।। ७।१।४८ ॥ अस्मात्स्यन्तात्षष्ठयर्थे परिणामिनि एयण सा चेत्सम्भाव्या । पारिखेय्य इष्टकाः । पारिणामिनीत्येव । परिखास्य नगरस्य स्यात् ।। अत्र च ॥७॥१॥ ४९ ।। परिखायाः स्यादिति सम्भाध्यायाः स्यन्तायाः सप्तम्यर्थे एयण् । पारिखेयी भूमिः ॥ तद् ॥ ७।१।५० ॥ स्यन्तात्स्यादिति संभाव्यात्पष्ठधर्थे परिणामिनि सप्तम्यर्थं च यथाधिकृतं प्रत्ययः । प्राकारीया इष्टकाः। परशव्यमयः। मासादीयो देशः॥ ॥ इतीयाधिकारः॥
तस्याहे क्रियायां वत् ॥७।१।१॥राजवद्वन्तं राज्ञः । क्रियायामिति किम् ? । राज्ञोऽहोमणिः ।

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540