Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
MISSISectrocodese
विगृह्णन्ति । तदपि अबाधकान्यपि निपातनानीति न्यायादुपपद्यते ॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥ ६ । ४ । ३७ ॥ द्वितीयान्ताद् गृह्णतीकण् । आर्थिकः । पादिकः । पौर्वपदिकः । लालामिकः । प्रातिकण्ठिकः । अव्ययीभावसमासाश्रयणादिह न प्रतिगतः कण्ठः प्रतिकण्ठस्तं गृण्डाति ॥ परदारादिभ्यो गच्छति ॥ ६।४ । ३८ ॥ द्वितीयान्तेभ्य इकण । पारदारिकः । गौरुदारिकः ॥ प्रतिपथादिकश्च ।। ६।४ । ३९ ॥ द्वितीयान्ताद्च्छतीकण् । प्रतिपथिकः । प्रातिपथिकः ॥ माथोत्तरपदपव्याक्रन्दाद्धावति ।६।४।४० ।। द्वितीयान्तादिकण । दा. ण्डमाथकः । पादविकः । आक्रन्दिकः ॥ पश्चात्यनुपदात् ।। ६।४।४१॥ द्वितीयान्ताहावतीकण् । आनुपदिकः।। सुलातादिभ्यः पृच्छति ॥६।४।४२॥ द्वितीयान्तेभ्य इकण् । सौस्नातिकः । सौखरात्रिकः ॥ प्रभूतादिभ्यो बुवति ॥ ६।४। ४३ ॥ द्वितीयान्तेभ्य इकण । प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणादयमिष्यते तेनेह न । प्रभूतमर्थ ब्रुते इति । क्वचिदक्रियाविशेषणादपि । सौवर्गपनिकः ॥ माशब्द इत्यादिभ्यः ॥६।४।४४ ॥ ब्रवतीकण । माशब्दिकः । कार्यशब्दिकः ॥ शाब्दिकदार्दुरिकलालाटिककौक्कुटिकम् ॥ ६ ॥ ३ ॥ ४५ ॥ इक
प्रत्ययान्तं निपात्यते । शाब्दिको वैयाकरणः । दादुरिको वादित्रकृत् । लालांटिकः प्रमत्तः सेवाकृत् । कौवकुटिको भिक्षुः ॥ समूहात्समवेते ॥६। ४।४६॥ द्वितीयान्तादिकण् । सामूहिकः । सामाजिकः॥ पर्षदो ण्यः ॥६।४। ४७॥ अस्माद् द्वितीयान्तात् समवेते ण्यः । पार्षद्यः । परिपच्छब्दादपीच्छन्त्यन्ये । पारिषद्यः ॥ सेनाया वा॥६।४।४८॥ द्वितीयान्तात् समवेते ण्यः । सैन्यः । सैनिकः॥ धर्माधर्माचरति ॥६।४।४९ ॥ द्वितीयान्तादिकण् । धार्मिकः । आधर्मिकः ॥ षष्ठचा धर्म्य ॥ ६।४ । ५०॥ इकण् । शौल्कशालिकम् ॥ ऋबरादेरण ॥ ६।४।५१ ॥ षष्ठयन्ताडयें । नारं नुधर्म्यम् । पैत्रम् । नारम् । नृशब्देनैव सिद्धे नरशब्दादिकण मा भूदिति तद्ग्रहणम् । माहिषम् ॥ विभाजयितृविशसितुर्णीङलुक् च ॥६। ४ । ५२॥ षष्ठचन्ताद् धर्येऽण् । वै|
RECEMCARECHGUAGENCOURAGES

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540