Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 488
________________ H Recei- प . i :04: ॥ ब्रह्मणो नपत्येऽण्यन्त्यस्वरादेलु । ब्राह्मी औषधिः । जातानपत्ये एवेति नियमार्थ वचनम् । तेन ब्रह्मणोऽपत्यं ग्रा. ह्मणः । जाताविति किम ? ब्रिाह्मो नारदः॥ यतोर्वा ॥ ७॥४॥८॥णित तडिते यात्मागैत । नैयङ्कवम् । न्याङ्करम् ॥ नत्र क्षेत्रज्ञेदवरकूशलचपलनिपुणशुः ॥ ७॥ ४॥ २३ ॥ णिति तहिते स्वरेष्वादेखि अस्तु वा । अक्षत्रज्ञम् । आक्षेत्रज्ञमं । अश्वरम् । आनेश्वरम् । अकौशलम् । आकौशलम । अचापलम । आचापलम् । अ. नपुणम् । आनपुणम् । अशौचम् । आशौचम् । आयथातथ्यमिति समासात्प्रत्ययः । अयाथातथ्यमिति तु प्रत्ययान्तेन समासः । एषमाययापुर्वम् । अयाथापुयम् । यथााचतुर्यम् । अचातुर्यमिति । यथा तथा यथापुरा इत्यखण्डम . व्ययं वा नाम नाम्नेति वा समासा यथाऽथा इनि अव्ययीभावो वाऽकागन्ताः ॥ हलसीरादिकण ॥ ६।३। १६१॥ तस्येदमित्यर्थे । हालिकन । सरिकम् ॥ समिध आधाने टेन्यग ६।३। १६२ ॥ तस्येदमित्यय । सामिधेन्यो मन्त्रः । मामिधेनी ऋक् ॥ विवाहे वाहादकल ॥ ६।३ . १६३ ॥ तभ्येटमित्यर्थे । अत्रिभरबाजिका ॥ अदेवासुरादिभ्यो वैरे ॥६।३।१६४ ॥ द्वन्द्वेभ्यस्तस्येदमर्थे विवाहे ऽकल् । बाभ्रवशालङ्कायनिका। अदेवादीति किम ! | देवासुरम् । क्षासुरम् ॥ नटानृत्ते ध्यः ॥६।३।०६५ ।। तस्येटमर्थे । नटानामि नृत्य नाटय. म् ॥ छन्दोगौविस्थकयाज्ञिकबहुवृचाच धर्मनाम्नायसंघे ॥ ६।३।१६६ ।। नटान्तस्येदम ज्यः । छान्दोमधर्मादि । औ विथक्यम् । याज्ञिक्यम् । बहुवृत्यम् । नाटयम् || आथर्वणिकादणिकलुक्च ।। ६।। १६७॥ तस्येदर्थे धर्मादौ । आथर्वणः ॥ चरणादकञ् ।। ६ । ३ । १६८ ॥ तस्ये मर्थे धर्मादौ । काठको धर्मादिः । चारककः ॥ गोत्राददण्डमाण्.वशिष्ये ॥ ६।३ । १६९ ।। तस्येदमर्थेऽकञ् । औरगवकम् । अदण्डेन्यादि किम् ?। काण्वा दण्डमाणवाः शिष्या वा॥ रवतिकारोयः॥६।३।७०॥ गात्रार्थात्तस्येदपित्यः । रेवतिकीयाः शिप्याः । गौरग्रीवीयं शकटम् ।। कोपिञ्जलहस्तिपदादण ॥ ६॥ ३२१७१ ।। गोत्रात्तस्येदमित्यर्थे । कोपिलाः % 41NEUMEtc

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540