Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 491
________________ A% E यो ग्रन्थः । शिशुक्रन्दशब्दात्केचिनेच्छन्ति । द्वन्द्वात्प्रायः ॥६।३।२०१॥ अधिकृत्य कृते ग्रन्थे ईयः । वाक्यपदीयम । प्राय इति किम् ? । दैवासुरम् ॥ अभिनिष्क्रामति द्वारे ॥ ६।३ । २०२ ॥ अमन्तायथोक्तं प्रत्ययः । माथुरम् । नादेयम् । राष्ट्रियं द्वारम् ॥ गच्छति पथि दृते ॥६।३।२०३ ॥ अमन्ताधयोक्तं प्रत्ययः । सौघ्नः पन्था दूतो वा । ग्राम्यः ॥ भजति ६।३।२०४ ।। अमो यथोक्तं प्रत्ययः । सौनः। राष्ट्रियः॥ महाराजादिकः ॥ ६।३ । २०५॥ अमो भजति । माहाराजिकः ॥ अचित्ताददेशकालात् ॥ ६।३ । २०६॥ अमो भजतीकण् । आपूपिकः । अचित्तादिति किम् ? । दैवदत्तः । अदेशेत्यादि किम् ? । सौनः । हैमनः॥ वासुदेवार्जुनादकः ॥ ६ ३ ॥२०७॥ अमन्ताद् भजत्यर्थे । वासुदेवकः । अर्जुनकः ॥गोत्रक्षत्रियेभ्योऽका प्रायः॥६॥ ३ । २०८ ॥ अमन्तेभ्यो भजति । औपगवकः । नाकुलकः । प्राय इति किम् ? | पाणिनीयः ॥ सरूपाद्रेः सर्व राष्ट्रवत् ॥ ६ । ३ । २०९ ॥ राष्टक्षत्रियार्थादमो भजति । वृजिकः । मद्रकः । पाण्डवकः । सरूपादिति किम् ?। || पौरवीयः॥ दस्तुल्यदिशि ॥ ६।३।२१० ॥ यथोक्तं प्रत्ययः । सौदामनी विद्युत् ॥ तसिः ॥ ६।३। २११॥ टान्तातुल्यदिके । सुदामतो विद्युत् ॥ यश्चोरसः ॥ ६ ।३।२१२ ॥ टान्तात्तुल्यदिके तसि। उरस्यः । उरस्तः ॥ सेनिवासादस्य ॥६।३।२१३ ॥ यथोक्तं प्रत्ययः । सौनः। नादेयः ॥ आभिजनात् ॥ ६॥ ३ ॥ २१४ ॥ आभिजनाः पूर्वबान्धवास्तनिवासात्स्यन्तात्षष्ठयर्थे यथोक्तं प्रत्ययः । सौनः । राष्ट्रियः ॥ शण्डिकादेयः॥ ६ । ३ । २१५ ॥ स्यन्तादाभिजननिवासार्थादस्येत्यर्थे । शाण्डिक्यः । कौचवार्यः॥ सिन्ध्वादेर ॥ ६ । ३ । २१६ ॥ स्यन्तादाभिजननिवासात्विष्टयर्थे । सैन्धवः । वार्णवः ॥ सलातुरादीयण ॥६।३। २१७ ॥ स्यन्तादाभिजननिवासार्थाषष्ठ्यर्थे । सालातुरीयः। पाणिनिः॥ तूदीवर्मत्या एयण ॥६।३।२१८ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्टयर्थे एयण । तौदेयः । वामतेयः॥ गिरेरीयोऽनाजीवे ॥६।३

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540