Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 495
________________ 60 4 7 भाजित्रम् । वैशस्त्रम् ॥ अवक्रये ॥६।४।५३॥ षचन्तादिकण । आपणिका। लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धर्माद्भिद्यते ॥ तदस्य पण्यम ॥६।४ । ५४ ॥ इकण् । आपूपिकः ॥ किशरादेरिकट ।। ॥६।४। ५५ ॥ तदस्य पण्यमिति विषये । कोशरिकी । तगरिकी ॥ शलालुनो वा ॥ ६ । ४ । ५६ ॥ तद स्य पण्य मिति विषये इकट । शलालुको । शालालकी । शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम् ॥ ६।४ । ५७ 41॥ सदस्येत्यर्थ इकण तरिछल्पं चेत् । नात्तिकः । मादकः । मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति न द्रव्य वृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न अत एव कुम्भकारादावभिधेये मृदङ्गकरणादिभ्य एव प्रत्ययः । मादकरणिकः ॥ मड्डुकझझराद्वाऽण ॥ ६।४।५८॥ तदस्य शिल्पमिति विषये । मादृटुकः । माइडकिकः । झाझरः। झाझरिकः ॥ शीलम् ॥ ६।४। ५९ ॥ सदस्येत्यर्थे इकण । आपूपिकः ॥ अस्थाच्छन्त्रादेरञ् ॥ ६ । ४ । ६० ॥ तदस्य शीलमिति विषये । आस्थः । छात्रः । तापसः॥ तूष्णीकः ॥६।४ । ६१॥ तूष्णीमस्तदस्य शीलमिति विपये को मूलुप च निपात्यते । तूष्णीकः॥ प्रहरणम् ॥ ६।४। ६२ ॥ तदस्येत्यथ इकण् । तत्पहरणं चेत् । आसिकः ॥ परश्वधादाण् ॥६।४।६३ ॥ तदस्य प्रहरणमिति विषये । पारश्वधः । पारश्चधिकः ॥ शक्तियष्टेष्टीकण ॥ ६।४।६४॥ तदस्य प्रहरणमिति विषये | शाक्तीकी । याष्टीकी॥ वेष्टयादिभ्यः॥६॥ ४।६५ ॥ तदस्यपहरणमित्यर्थे टीकण् । ऐष्टीकी । ऐष्टिकी । ऐषीकी । ऐषिकी ॥ नास्तिकास्तिकदैष्टिकम् ॥ ६॥ ४ । ६६ ॥ तदस्येत्यर्थे इकणन्तं निपात्यते । नास्तिकः । आस्तिकः । दैष्टिकः ॥ वृत्तोऽपपाठोऽनुयोगे ॥ ६।४। ६७ ॥ तदस्त्यर्थे इकण । ऐकान्यिकः । वृत्त इति किम् ? । वर्तमाने वय॑ति च न भवति । अपपाठ इति किम् ?। एकमन्यदस्य दुःखमनुयोगे । वृत्तम् । अनुयोग इति किम् ? । स्वैराध्ययने मा भूत् । अन्ये तु अपपाठादन्यत्राप्यध्ययनगाने प्रत्ययमिच्छन्ति ॥ बहुस्वरपूर्वादिकः॥६।४।६८॥ प्रथमान्तात्षष्ठ्यर्थे तच्चत्परीक्षायां वृत्तोऽपपाठः । ए RECECRECEOHOREOGREACCIDE बाऊन्छन -ECORDER

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540