Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
9%84-%
ॐASTERS-
याः प्राण्योषधिवृक्षेभ्योऽवयव विकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वंदितव्यम् । पाणिग्रहणेनेह असा एवं गृह्यन्ते ॥ तालानुषि ॥६।२ । ३२ ॥ विकारेऽण् । तालं धनुः । धनुपीति किम् । तालमयं काण्डम् ॥ अपुजतोः षोन्तश्च ॥६॥२॥ ३३ ॥ विकारेऽणू | पापुषम् । जासुषम् ।। शभ्याश्च लः ॥६।२।३४॥ विकारेऽवयव चाण | शामील भस्म । शामीली शाखा॥ पयोद्रोर्यः ॥६।२ । ३५॥ विकारे । पयस्यम् । द्रव्यम् ॥ उष्ट्रादकम् ॥६। २ । ३६॥ विकारेऽवयवे च । औष्ट्रकं माममङ्ग वा ॥ उमोर्णाद्वा ॥६॥२॥३७॥ विकारेऽवयवे चाकञ् । औमकम् । औमम् । और्णकम् । ओणः कम्बलः ॥ एण्या एयञ् ॥६॥२॥३८॥ विकारेऽवयवे च । ऐणेयं मांसमझं वा। स्त्रीलिङ्गनिर्देशात्पुंलिङ्गादणेव । ऐण मांसम् ॥ कौशेयम् ॥ ६।२। ३९॥ कौशेयं वस्त्रं सूत्र वा । मिपातनं रूढयर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र न । परशब्याचलुच॥६।२। ४०॥ विकारेऽण । पारशवम् । यग्रहणं यस्य समुदायस्य लोपार्थम् । तेन कांस्यमित्यत्रावर्णेवर्णस्येतीकारलोपः॥ कंसीया श्यः ॥६।२।४१॥ विकारे सयोगे यलुक् च । कास्यम् ॥ हेमार्थान्माने ॥६।२।४२ ॥ विकारेऽण् । हाटको निष्कः । मान इति किम् ? । हाटकमयी यष्टिः ॥ द्रोर्वयः॥६२॥४३॥ माने विकारे । दुवयं मानम् ॥ मानाक्रीतवत् ॥६।२।४४ ॥ विकारे । मानं संख्यादि । शतेनं क्रीतं शत्यम् । शतिकम् । एवं विकारेऽपि । वग्रहणालबादिकस्याप्यतिदेशः । तेत द्विशत इत्यादि ॥ हेमादिभ्योऽम् ॥ ६॥२॥४५॥ विकारेऽवयवे च यथायोगम् । हैमम् । राजतः॥ अभक्ष्याच्छादने वा मयट ६।२।४६॥ विकारेऽवयवे च यथायोगम् । भस्ममयम् । भास्मनम् । अभक्ष्याच्छादन इति किम !। मौद्गः सूपः । कार्पासः परः । भक्ष्याच्छादनयोर्मयभावपक्षे च तालानुषि इत्यादिको विधिः सावकाशः। अयं च भस्ममयमित्यादौ । वनोपयमाप्तौ परत्वादनेन मयट । तालमयं धनुः । एके तु तालाडनुषि द्रोः पाणिवाचिभ्यश्च मयटं नेच्छन्ति ॥ शरदर्भकूदी
AAAAA

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540