Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
P
dewa
%-8%AA %
जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७।४।२४ ॥ आदेठिणनि नहिते म्वरेष्वादेः म्वरग्य नित्यं वृद्धिः । कौरुजङ्गलः । कौरुजाङ्गलः । वैश्वधेनवः । वैश्वधेनवः । सौवर्णवलजः । सौवर्णवालजः॥ प्राचा नगरस्य ॥७॥ ४।२६॥ माग्देशार्थस्य नगरान्तस्य णिति सद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः । सौम्झनागरः । प्राचामिति किम् ? । माडनगरः ॥ दिगादिदेहांशायः ॥६।३। १२४ ॥ सप्तम्यन्ताद्भवे । दिश्यः । अप्सव्यः । मूधन्यः । देहांशात्तदन्तादपीच्छन्त्येके ॥ येऽवर्ण ॥३।२।१०० ॥ प्रत्यये नासिकाया नम् । नस्यम् ॥ शिरसः शीर्षन् ॥३२॥१०१ ॥ ये । शीर्षण्यः स्वरः ॥ केशे वा ॥३।२।१०२ ॥ ये शिरसः शीर्षन् । । शीर्षण्याः शिरस्याः केशाः ॥ नाम्न्युदकात् ।।६।३।१२ ॥ सप्तम्यन्ताद्भवे यः । उदक्या रजस्वलानाम्नीति किम् ? । औदको मत्स्यः॥ मध्याहिनाणेया मोऽन्तश्च ॥६।।१२६ ॥ सप्तम्यन्ताद्भवे । माध्यंदिनाः । माध्यमः । मध्यमीयः । अन्ये तु दिनं णितं नेच्छन्ति ॥ जिह्वामूलाङ्गुले श्रेयः ॥ ६।३ । १२७॥ मध्याद्भवे । जिह्वामूलीयः । अङ्गुलीयः। मध्यीयः॥ वर्गान्तात् ॥ ६।३। १२८ ।। सप्तम्यन्ताद्भवे हयः । कवर्गीयो वर्णः ॥ ईनयो चाशब्दे ॥६।३ । १२९ ॥ वर्गान्तात्सप्तम्यन्ताद्भवे ईयः । भरतवर्गीणः । भरतकयः। भरतवर्गीयः । शब्दे तु कवर्गीयः ॥ दृतिकुक्षिकलशिवस्त्यहेरेयण ॥६।३।१३० ॥ सप्तम्यन्ताद्भवे । दात्तयं जलम् । कौक्षेयो व्याधिः । कालसेयं तक्रम् । वास्तेयं पुरीषम | आहेय विषम || आस्तेयम् ॥ ६।३१३१ । अस्तेर्धनविद्यमानार्थात्तत्र भवे एयण अमृजो वास्त्यादेशश्च । आस्तेयम् ॥ ग्रीवातोऽण च ॥६।।१३२ ॥ भवे एयग् । अवम् । अत्रयम् ॥ चतुर्मासानाम्नि ॥६।३ । १३३ ॥ तत्र भवे अण । चातुर्मासी । आषाढादिपौर्णमासी । अत्र द्विगोरनपत्य इत्यादिना लुब न विधानसामथ्यात् । नाम्नीति किम ? । चतुर्मासः॥ यज्ञेयः॥ ॥६।३।१३४॥ चतुर्मासात्तत्र भवे । चातुर्मास्यानि यज्ञकर्माणि ॥ गम्भीरपञ्चजनबहिवात् ।।
ROPERCURRECIRCUR
.99-2018

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540